English

स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत । किन्तु - Sanskrit (Elective)

Advertisements
Advertisements

Question

स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

किन्तु

One Line Answer

Solution

किन्तु : अहं मन्दिरं गन्तुं इच्छामि किन्तु वयारसः जातः |
shaalaa.com
किन्तोः कुटिलता
  Is there an error in this question or solution?
Chapter 12: किन्तो: कुटिलता - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 12 किन्तो: कुटिलता
अभ्यासः | Q 7.1 | Page 106

RELATED QUESTIONS

भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता?


लेखकस्य देशसेवाया: विचारस्य कथम इतिश्रीरभूत?


नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्? 


गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?  


लोका: किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?  


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहम्  _____  अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्। 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहं निश्चिन्तताया एकं _____ निःश्वासममुचम्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

जातस्य तस्या ______ अद्य तृतीयो दिवस: |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ______। 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______| 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ | 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

यदि हिन्दीभाषायाम्  ______ तर्हि सम्यगभविष्यत्।


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |


सन्धि-विच्छेद कुरूत ।

तत्रैवास्य 


सन्धि-विच्छेद कुरूत ।

किलैकोऽधिकारी 


सन्धि-विच्छेद कुरूत ।

द्वयोरुपर्येव 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

निर्मुच्य  


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आदाय 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

प्रविष्ट: 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

कार्ये 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

बालिकाया : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

न्यायालयेन 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

नेतु: 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

शक्तौ 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

औषधिम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

गन्तुम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

मह्यं 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

विभीषिका 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भरणपोषणम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

दृष्ट्वा  


विलोमशब्दान् लिखत ।

विगुण: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भयम् 


सन्धिविच्छेद कुरतत ।

बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×