English

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत। अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः

One Line Answer

Solution

मनः -  हृदयं 

shaalaa.com
गान्धिनः संस्मरणम्
  Is there an error in this question or solution?
Chapter 12: गान्धिन: संस्मरणम् - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 12 गान्धिन: संस्मरणम्
अभ्यासः | Q 3. (घ) | Page 76

RELATED QUESTIONS

प्रस्तुतः पाठः कस्माद्‌ ग्रन्थात्‌ सङकलितः?


गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?


महात्मा गाँधी किन्नाम नाटकम्‌ अपठत्‌ ?


गान्धिनः ग्रामं के उपागच्छन्‌?


गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म? 


महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम्‌ अध्यगच्छत्‌?


कस्य कथायां सत्यत्वप्रतीतिः आसीत्‌?


कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्‌?


गान्धिनः मनसा किं प्रयुक्तम्‌ आसीत्‌?


कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? 


ग्रामात्‌ ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्‌?


श्रवणस्य पितृभक्तिः ______  त्वया स्थापनीया।


स रागः मे ______ तन्मयमकरोत्‌।


अनेकशः मे नेत्राभ्याम्‌ ______ विस्सारितानि।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मात्‌ पाठात्‌ अव्ययपदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्‌|


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मिन्‌ पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम्‌ |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

ग्रामात्‌ + ग्रामम्‌ = ______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

कदा + अपि + अप्रमार्जनीयाम्‌ = ______  


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका =______ +______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

तत्‌ + नाटकम्‌ =______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

इत्येष = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

मनसि + आविरभूत्‌ = _______


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्‌।


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×