English

हिन्दीभाषया आशयं स्पष्टीकुरुत । निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्‌। - Sanskrit (Elective)

Advertisements
Advertisements

Question

हिन्दीभाषया आशयं स्पष्टीकुरुत ।

निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्‌।

Long Answer

Solution

प्रसंग
यह गद्यांश कक्षा 11 की संस्कृत पुस्तक शाश्वती के 12वें अध्याय से लिया हुआ है यह अध्याय गाँधी जी द्वारा लिखित उनकी आत्म कथा का एक छोटा सा भाग है जब गाँधी जी बच्चपन में तब उनको काहानी काथाये देखने में अत्यधिक आनंद आता था उसी के विषय में इस पाठ में दो काथाये दी गई है जिसने गाँधी जी के मस्तिष्क एवं मैन को बहुत प्रभावित किया था इस कथा के माध्यम से गाँधी जी ने स्वयं के जीवन में आदर्श स्थापित किया | इस गद्यांश में श्रवण की काहानी सुने के बाद गाँधी के मन में उनकी ध्वनी कही बार सुनाई दी |
 
व्याख्याः
इस पाठ में गाँधी जी के जीवन में घटी बाल काल की घटना के बारे में है इस पाठ में दो कथा के माध्यम से गाँधी जी की कथा प्मिरेता को बताया गया है गाँधी जी ने बाल काल में एक कथा पढ़ी ती धेवन और उसके माता पिता का प्रेम यह कथा पढ़ने के बाद इन्होंने यह कथा देखी जो काथा का प्रदर्शन करने आते है उन्होंने भी यह कथा दिखाई एवं इस कथा को पढ़ने और देखने के बाद गाँधी जी का मन अत्यधिक व्याकुल हो गया वह सब देख पा रहे थे उनकी मन को यह काथा बहुत प्रभावित कर गई किस प्रकार श्रवण अपने अंधे माता पिता को कंधे पर उठा कर तीर्थ के लिए ले गया वह आपने माता पिता के प्रति कितना आदर सम्मान भाव रखता था श्रवण की तरह ही सबको आपने माता पिता के प्रति ऐसा व्यवहार रखना चाहिए परन्तु श्रवण की मुत्यु हो जाने पर किस प्रकार उसके माता पिता तडपे होगे इस बात को सोच सोच कर गाँधी जी अत्यंत दुखी हो रहे थे और बहुत दिनों तक उनको यह क्रंदन सुनाई दे रहा था |
shaalaa.com
गान्धिनः संस्मरणम्
  Is there an error in this question or solution?
Chapter 12: गान्धिन: संस्मरणम् - अभ्यासः [Page 77]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 12 गान्धिन: संस्मरणम्
अभ्यासः | Q 5. (ख) | Page 77

RELATED QUESTIONS

गान्धिनः आत्मकथायाः संस्कृतभाषायाम्‌ अनुवादकः कः?


महात्मा गाँधी किन्नाम नाटकम्‌ अपठत्‌ ?


गान्धिनः ग्रामं के उपागच्छन्‌?


गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म? 


महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम्‌ अध्यगच्छत्‌?


कस्य कथायां सत्यत्वप्रतीतिः आसीत्‌?


कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्‌?


कीदृशस्य श्रवणस्य प्रतिकृतिः गान्धिना अवलोकिता? 


गान्धिनः मनसा किं प्रयुक्तम्‌ आसीत्‌?


कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? 


ग्रामात्‌ ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्‌?


श्रवणस्य पितृभक्तिः ______  त्वया स्थापनीया।


स रागः मे ______ तन्मयमकरोत्‌।


हरिष्चन्द्रश्रवणो ______ मम हृदये नतित्यसतरिहितौ।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मात्‌ पाठात्‌ अव्ययपदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्‌|


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।‌


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - भवितव्यम्


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मिन्‌ पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम्‌ |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

दुष्टिरपतत्‌ =______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

ग्रामात्‌ + ग्रामम्‌ = ______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

तत्‌ + नाटकम्‌ =______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

इत्येष = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

मनसि + आविरभूत्‌ = _______


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×