English

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत- पठनम् अतीव अरुचिकक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्।असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता? - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

(i) एकपदेन उत्तरत-

(क) प्रसादे केषां हानि: भवति?
(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दु:खेषु किं भवति?

(ii) पूर्णवाक्येन उत्तरत - 

(क) प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) 'पराजयम् इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ख) 'तेषाम् द:खेषु वृद्धि: भवति' इति वाक्यांशे 'भवति' इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(ग) 'सर्वेषाम्' इति सर्वनामपदम् अत्र कस्मै प्रयुक्तम् ?
(घ) 'स्वस्य' इति पदस्य किं पर्यायपदम अत्र आगतम?

(iv) गद्यांशस्‍य कृते समुचितं शीर्षकं लिखत । 

2.  प्रसन्नताया: महत्त्वविषये पञ्चवाक्यमितम् अनुचछेदं सरलसंस्कृतेन लिखत-

3.  गृहे पितु: रुग्णताया: कारणेन भवत:/भवत्या: मित्रम दु:खित: अस्ति । तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत -

4. सन्धिच्छेद: सन्धि: वा क्रियताम् -

(i) हाहाकारेण तु दु:खेषु वृद्धि:+एव भवति।= ______
(ii) मनस: प्रसन्नता तु अत्यावश्यकी    = ______ + ______
(iii) क: + अपि द:खं नैव इच्छति = ______
(iv) विषाद: कदापि न कर्तव्य:।=  ______ + ______
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। = ______ + ______
(vi) वयं सर्वे सुखम्+इच्छाम:  = ______

5. समासं विग्रहं वा कृत्वा वाक्यानि पुन: लिखत -

(i) दु:खानां विनाश: कथं भवति इति ज्ञातव्यम ।
(ii) नीतिषु लाभालाभौ न विचारणीयौ |
(iii) दु:खानाम् अभाव: मनस: प्रसन्नतायै आवश्यक:

6. उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत -

(i) दु:खानां विनाशस्य उपायं ज्ञा + तव्यत्। = ______
(ii) प्रियजनस्य रुग्णता दु:खदायिका = ______  + ______
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्।= ______ + 
(iv) त्वं प्रतिकूलपरिस्थितीं वि+रुध्म + ल्यप् विजयं प्राप्नुहि।=

7. प्रदत्तवाक्‍यानां वाच्‍यपरिवर्तनम कृत्वा लिखत—

(i)  गीतायां श्रीकृष्ण: अर्जुनं प्रति कथयति ।
(ii) वयं सर्वे सुखम् इच्छाम:।
(iii) विनम्रजन: पितरं सेवते
(iv) पत्रेण औषधिना पितु: रोगविनाशस्य प्रयत्नं क्रियते।

8. प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत -

(i) हम सभी सुख चाहते हैं।
(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
(iii) गीता में श्रीकृष्ण ने अर्जुन से कहा ।
(iv) वह प्रियजन की रुग्णता में सेवा करके प्रसन्न होता है।

9. प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुन: लिखत

(i) मूर्खा: जना: दु:खं दृष्ट्वा केवलं हाहाकारं करोति |
(ii) दु:खानाम अभावस्य कृते मनस: प्रसन्नता अत्यावश्यकी वर्तते |
(iii) रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरू।
(iv) विषाद: कदापि न कर्तव्‍य:।

Answer in Brief

Solution

(i) एकपदेन उत्तरत-

(क) सर्वदु:खानाम्
(ख) वृद्धिः

(ii) पूर्णवाक्येन उत्तरत - 

(क) विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिकप्रसन्नताया: माध्यमेन प्रतिकुलपरिस्थितीः विरुध्य विजयम् अधिगच्छन्ति।
(ख) विषाद: कदापि न कर्त्तव्यः, प्रसन्नता च कदापि न त्याज्या।

(iii) यथानिर्देशं प्रश्नान् उत्तरत - 

(क) विजयम्
(ख) वृद्धिः
(ग) दु:खेभ्यः
(घ) आत्मनः

(iv)

'मनसः प्रसन्नता अत्यावश्यकी'

2. यदि मनः प्रसन्नं भवति तदैव सुखं भवति। मनः सन्तोषेण प्रसन्नं भवति अन्यथा लालसा वर्धते सुखम् च नश्यति। अस्माकं वाण्याम् यदि माधुर्यम् भवेत् तदा मनः अपि प्रसन्नं भवति। परितुष्टे मनसि जीवनं सुखमयं प्रसन्नमयं आनन्दमयं च भवति। सर्वेषाम् दुःखानाम् अभावस्य कृते मनसः प्रसन्नता अनिवार्या अस्ति। सदाचारं पालनेन, अन्येषां सेवाभावनया सकारात्मकविचारैः मनः प्रसन्नं भवति।

3. दिल्लीत:

    दिनाङ्कः 12-4-2020

    प्रिय मित्र माधव

    सप्रेम नमोनमः

    अत्र सर्वविधं कुशलम्, तत्र कुशलम् ईश्वरं प्रार्थये। अद्यैव भवतः पत्रात् मया ज्ञातम् यत् गृहे तव पिता रुग्णः अस्ति अत: त्वम् पितुः रुग्णताया: कारणेन दुःखितः असि। त्वम् जानासि यत् मम पितृमहोदयः प्राकृतिक चिकित्सकः अस्ति। अहं तेन सह तव पितुः रुग्णतायाः विषये चर्चा कृतवान्। तेन स्वास्थ्यरक्षणाय ये निर्देशाः दत्ताः, तान् अहम् संक्षेपेण लिखामि।

(1) प्रात: सूर्योदयात् पूर्वं उत्थाय प्रतिदिनं भ्रमणं व्यायामः च करणीयः।
(2) पौष्टिकं स्वल्पं च आहारं कर्त्तव्यम्।
(3) प्रतिदिनं पर्याप्तम् जलं पातव्यम् परम् भोजनेन सह जलं न पानीयम्।
(4) भोजनं शनैः शनैः चर्वणपूर्वकम् प्रसन्नमनसा भक्षणीयम्।
(5) रात्रौ दशवादने शयितव्यम्।

आशा अस्ति तव पित्रा एताः नियमाः पालनीयाः। एवमेव सः शीघ्रमेव स्वस्थः भविष्यति चिन्ता मा करणीया। समये-समयेपितुः स्वास्थ्यविषये त्वया अवश्यमेव सूचनीयम्। सर्वेभ्यः मम प्रणामाः कथनीयाः।

4. सन्धिच्छेद: सन्धि: वा क्रियताम् -

(i) हाहाकारेण तु दु:खेषु वृद्धि:+एव भवति।= वृद्धिः + एव भवति।
(ii) मनस: प्रसन्नता तु अत्यावश्यकी    = अति + आवश्यकी
(iii) क: + अपि द:खं नैव इच्छति = कोऽपि
(iv) विषाद: कदापि न कर्तव्य:।= कदा + अपि
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। = सेवाम् + कृत्वा
(vi) वयं सर्वे सुखम्+इच्छाम:  = सुखमिच्छामः

5. समासं विग्रहं वा कृत्वा वाक्यानि पुन: लिखत -

(i) दु:खविनाशः कथं भवति इति ज्ञातव्यम्।
(ii) नीतिषु लाभः च अलाभः च न विचारणीयौ।
(iii) निर्दु:खम् मनसः प्रसन्नतायै आवश्यकः।

6. उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत -

(i) दु:खानां विनाशस्य उपायं ज्ञा + तव्यत्। =  ज्ञातव्यम्
(ii) प्रियजनस्य रुग्णता दु:खदायिका = रुग्ण + तल्सेवाम् + कृत्वा
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्।= दृश् + क्त्वा
(iv) त्वं प्रतिकूलपरिस्थितीं वि+रुध्म + ल्यप् विजयं प्राप्नुहि।=  विरुध्य

7. प्रदत्तवाक्‍यानां वाच्‍यपरिवर्तनम कृत्वा लिखत—

(i)  गीतायां श्रीकृष्णेन अर्जुनः कथ्यते।
(ii) अस्माभिः सर्वैः सुखम् इष्यते।
(iii) विनम्रजनेन पिता सेव्यते।
(iv) पुत्रः औषधिना पितुः रोगविनाशस्य प्रयत्नं करोति।

8. प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत -

(i) वयं सर्वे सुखम् इच्छामः।
(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
(iii) गीतायाम् श्रीकृष्णः अर्जुनम् अकथयत्।
(iv) स: प्रियजनस्य रुग्णतायाम् सेवित्वा प्रसीदति।

9. प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुन: लिखत

(i) मूर्खाः जनाः दुःखं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।
(ii) सर्वेषाम् दुःखानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।
(iii) रोगं समस्यां वा दृष्ट्वा तस्याः समाधानं कुरु।
(iv) विषाद: कदापि न कर्तव्यः।

shaalaa.com
मिश्रिताभ्‍यास:
  Is there an error in this question or solution?
Chapter 13: मिश्रिताभ्यासः - अभ्यासः II [Page 94]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 13 मिश्रिताभ्यासः
अभ्यासः II | Q (i) (ख) | Page 94

RELATED QUESTIONS

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेद लिखत-


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

सन्धिच्छेदः सन्धिः वा क्रियताम्-

हतोत्साहः = ______ + ______


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

सन्धिच्छेदः सन्धिः वा क्रियताम्-

सः + अन्ततः = ______


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

तस्य मनसि आत्मघातस्य भावना जागृता।


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

सः अभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्।


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत-

शिक्षकेण तस्य प्रशंसा क्रियते।


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

उसने वृक्ष पर चढ़ते हुए साँप को देखा।


अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-

पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति।

प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

सः भित्तिम् आरोहन्तं पिपीलकं पश्यति।


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

एकपदेन उत्तरत-

प्रसादे केषां हानिः भवति?


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

एकपदेन उत्तरत-

 ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

पूर्णवाक्येन उत्तरत-

प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत-


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-

हाहाकारेण तु दु:खेषु वृद्धिः + एव भवति। - ______


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-

वयं सर्वे सुखम् + इच्छामः। ______


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं करोति।


लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा
केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरु।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×