English

अधोलिखितं पद्यं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत - समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्‌ गुरुदक्षिणायै। स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्‌ पुरस्तात्‌।। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितं पद्यं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत -

समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्‌ गुरुदक्षिणायै।

स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्‌ पुरस्तात्‌।।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्)          1

  1. महर्षिः केन विज्ञापितः अभवत्‌?
  2. महर्षिः अस्खतोपचारां काम्‌ अचिनोत्‌?
  3. कौत्सेन का समाप्ता?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्)        2

  1. कौत्सेन गुरुदक्षिणायै कः निवेदितः?
  2. महर्षिः कीदृशीं भक्तिम्‌ अगणयत्‌?
  3. समाप्तविद्यः कौत्सः किम्‌ अकरोत्‌?

(इ) निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्)         2

  1. श्लोके 'सः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्‌?
  2. 'अस्खलितोपचाराम्‌' इति विशेषणस्य विशेष्यपदं किम्‌?
  3. 'निवेदितः' इति अर्थे श्लोके किं पदं प्रयुक्तम्‌?
One Line Answer
One Word/Term Answer

Solution

(अ) 

  1. कौत्सेन
  2. भक्तिम्‌
  3. विद्या

(आ) 

  1. कौत्सेन गुरुदक्षिणायै महर्षिः निवेदितः।
  2. महर्षिः अस्खलितोपचारां भक्तिम्‌ अगणयत्‌।
  3. समाप्तविद्यः कौत्सः महर्षिं गुरुदक्षिणायै न्यवेदयत्‌।

(इ) 

  1. अगणयत्‌
  2. भक्तिम्‌
  3. विज्ञापितः
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×