Advertisements
Advertisements
Question
अधोलिखितं पद्यं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै। स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत् पुरस्तात्।। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- महर्षिः केन विज्ञापितः अभवत्?
- महर्षिः अस्खतोपचारां काम् अचिनोत्?
- कौत्सेन का समाप्ता?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- कौत्सेन गुरुदक्षिणायै कः निवेदितः?
- महर्षिः कीदृशीं भक्तिम् अगणयत्?
- समाप्तविद्यः कौत्सः किम् अकरोत्?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- श्लोके 'सः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्?
- 'अस्खलितोपचाराम्' इति विशेषणस्य विशेष्यपदं किम्?
- 'निवेदितः' इति अर्थे श्लोके किं पदं प्रयुक्तम्?
One Line Answer
One Word/Term Answer
Solution
(अ)
- कौत्सेन
- भक्तिम्
- विद्या
(आ)
- कौत्सेन गुरुदक्षिणायै महर्षिः निवेदितः।
- महर्षिः अस्खलितोपचारां भक्तिम् अगणयत्।
- समाप्तविद्यः कौत्सः महर्षिं गुरुदक्षिणायै न्यवेदयत्।
(इ)
- अगणयत्
- भक्तिम्
- विज्ञापितः
shaalaa.com
Is there an error in this question or solution?