Advertisements
Advertisements
Question
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
कौशल्या | जात! अस्ति ते माता? स्मरसि वा तातम्? |
लवः | नहि। |
कौशल्या | ततः कस्य त्वम्? |
लवः | भगवतः सुगृहीतनामधेयस्य वाल्मीकेः। |
कौशल्या | अयि जात! कथयितव्यं कथय। |
लवः | एतावदेव जानामि। |
(प्रविश्य सम्भ्रान्ताः) | |
बटवः | कुमार! कुमार! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः। |
लवः | 'अश्वोऽश्व' इति नाम पशुसमाम्नाये साङ्गामिके च पठ्यते, तद् ब्रूत - कीदृशः? |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कौशल्या लवं किं कथयितुम् आदिशति?
- 'स्मरसि तातम्' इति का पृच्छति?
- बटुभिः कः प्रत्यक्षीकृतः?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'ततः कस्य त्वम्' इति प्रश्नस्य उत्तरं किम्?
- 'अश्वोऽश्वः' इति कुत्र पठ्यते?
- बटुभिः किम् अनुश्रूयते?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'पुत्र' इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
- 'अश्वोऽश्व इति कोऽपि भूतविशेषः' अत्र विशेष्यपदं किं प्रयुक्तम्?
- 'अयि जात! कथयितव्यं कथय' वाक्येऽस्मिन् कर्तृपदं किम्?
One Line Answer
One Word/Term Answer
Solution
(अ)
- कथयितव्यम्
- कौशल्या
- अश्वः
(आ)
- भगवतः सुगृहीतनामधेयस्य वाल्मीकेः।
- 'अश्वोऽश्वः' इति नाम पशुसमाम्नाये साङ्गामिके च पठ्यते।
- बटुभिः अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते।
(इ)
- जात
- अश्वः
- जात!
shaalaa.com
Is there an error in this question or solution?