मराठी

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत - कौशल्या जात! अस्ति ते माता? स्मरसि वा तातम्‌? लवः नहि। कौशल्या ततः कस्य त्वम्‌? लवः भगवतः सुगृहीतनामधेयस्य वाल्मीकेः। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितं नाट्यांशं पठित्वा तदाधारितान्‌ प्रश्रान्‌ संस्कृतेन उत्तरत -

कौशल्या  जात! अस्ति ते माता? स्मरसि वा तातम्‌?
लवः  नहि।
कौशल्या  ततः कस्य त्वम्‌?
लवः भगवतः सुगृहीतनामधेयस्य वाल्मीकेः।
कौशल्या  अयि जात! कथयितव्यं कथय।
लवः  एतावदेव जानामि।
(प्रविश्य सम्भ्रान्ताः)
बटवः  कुमार! कुमार! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः।
लवः  'अश्वोऽश्व' इति नाम पशुसमाम्नाये साङ्गामिके च पठ्यते, तद्‌ ब्रूत - कीदृशः?

(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्)        1

  1. कौशल्या लवं किं कथयितुम्‌ आदिशति?
  2. 'स्मरसि तातम्‌' इति का पृच्छति?
  3. बटुभिः कः प्रत्यक्षीकृतः?

(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्)        2

  1. 'ततः कस्य त्वम्‌' इति प्रश्नस्य उत्तरं किम्‌?
  2. 'अश्वोऽश्वः' इति कुत्र पठ्यते?
  3. बटुभिः किम्‌ अनुश्रूयते?

(इ) निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्)        2

  1. 'पुत्र' इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्‌?
  2. 'अश्वोऽश्व इति कोऽपि भूतविशेषः' अत्र विशेष्यपदं किं प्रयुक्तम्‌?
  3. 'अयि जात! कथयितव्यं कथय' वाक्येऽस्मिन्‌ कर्तृपदं किम्‌?
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

(अ) 

  1. कथयितव्यम्‌
  2. कौशल्या
  3. अश्वः

(आ) 

  1. भगवतः सुगृहीतनामधेयस्य वाल्मीकेः।
  2. 'अश्वोऽश्वः' इति नाम पशुसमाम्नाये साङ्गामिके च पठ्यते।
  3. बटुभिः अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते।

(इ) 

  1. जात
  2. अश्वः
  3. जात!
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×