English

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत। नर्तयन्‌। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

नर्तयन्‌।

One Line Answer

Solution

नर्तयन्‌ -  वीरः कबन्धान् नृत्यम् वीरगतिमलभत।

shaalaa.com
दयावीर-कथा
  Is there an error in this question or solution?
Chapter 8: दयावीर-कथा - अभ्यासः [Page 48]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 8 दयावीर-कथा
अभ्यासः | Q 6.4 | Page 48

RELATED QUESTIONS

पुरुषपरीक्षायाः लेखकः कः?


अलावदीनो नाम यवनराजः कस्मै अकुप्यत्‌?


हम्मीरदेवेन निर्भत्सिते दूते यवनराजः किमकरोत्‌?


भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?


युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान्‌ प्रति किमकथयत्‌?


'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्‌?


शरणागतरक्षायै कः वीरगतिमलभत?


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

रणस्तम्भदुर्गः 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

ज्ञात्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

दृष्ट्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

हत्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पुरस्कृत्य


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

अलङ्कृत्य 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

घातयन्‌ ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पलायमानः 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

निर्‌ + सृ + ल्यप्‌ = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

पत्‌ + णिच्‌ + (इ) + शतु = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

कृ + शानच्‌ = ______


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

अलङ्कृत्य ।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुर्वाण ।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

पलायमानः।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

लब्धवान् 


सन्धिविच्छेदः क्रियताम्‌

भग्नोद्यमम्‌ ।


सन्धिविच्छेदः क्रियताम्‌

यमोऽपि -


सन्धिविच्छेदः क्रियताम्‌

गतस्येव।


सन्धिविच्छेदः क्रियताम्‌

चूर्णाविशेषम्‌।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

इह।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तदा ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यदि।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

परश्वः।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

योगिनीपुरम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×