English

अधोलिखितस्य श्लोकस्य अन्वयं कुरुत। माताऽस्मि भो! पुत्रक! भारतानांकुलानि युद्धाय जयोऽस्तु नो भीः,भो जागृतास्मि क्व धनुः क्व खड्गःउत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितस्य श्लोकस्य अन्वयं कुरुत।

माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः,
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।

Answer in Brief

Solution

भो सुप्तसिंहा उतिष्ठतः उत्तिष्ठतः |
पुत्रक ! भारतानां माता अस्मि |
युद्धाय कुलानि जयो अस्तु भीः ना |
भो जागृता अस्मि क्व धनु क्व खङ्गः ?

shaalaa.com
सन्ततिप्रबोधनम्
  Is there an error in this question or solution?
Chapter 7: सन्ततिप्रबोधनम् - अभ्यासः [Page 41]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 7 सन्ततिप्रबोधनम्
अभ्यासः | Q 8 | Page 41

RELATED QUESTIONS

भारतानां माता कं विलोक्य भृशं क्रन्दति?


रजन्यां गूढा माता कैः विनष्टा?


के उत्तिष्ठन्तु?


पुत्रक! केषां भारतानां माता अस्मि?


कः भारतपुत्रान्‌ नाशयितुं शक्तः?


कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?


मदीया यवनाः कम्‌ अर्चयन्ति?


भारतानां विनष्टा माता ______ |


भो पुत्रक ______ ______ ______ माताऽस्मि |


भो! उत्तिष्ठ ______ सर्जय। 


अह माता ______ हवये |


ये ______ शृण्वन्तु। 


हिन्दीभाषया आशयं लिखत।

गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌।


अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
क्रूरा  कुलानि
विनष्टा धरित्याम्‌
सनातनानि खड्गः
समूद्धिमत्याम्‌ माता
निशितः तनयान्‌
सर्वान्‌ शतघ्नी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सर्जय | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

क्व |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सुप्तसिंहा |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

माता |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

शत्रुन्  |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

बङ्गाः |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

अर्चयन्ति |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

आवह्यां |


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

बालिका ______ स्वपिति | (रजनी, सप्तमीविभक्तिः, एकवचनम्‌) 


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

ते ______ आर्याः जाताः। (तपस्‌, तृतीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

शुराः ______ वसन्ति। (पञ्चनद, सप्तमीविभक्तिः, बहुवचनम्‌)


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

सनातनानि + आह्वय  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जयोऽस्तु सि = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

भासुराः + ते  = ______ 


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जागृतास्मि  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

अस्ति + एव  =  ______ 


अधोलिखितेषु अलङ्कारं निर्विंशत।

सहस्नसूर्या इव भासुरास्ते
समूृद्धिमत्यां शुशुभर्धरित्याम्‌।


अधोलिखितेषु अलङ्कारं निर्विंशत।

भो भो अवन्त्यो मगधाश्च बङ्गाः
अदधाः कलिङ्खाः कुरुसिन्धवश्च।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×