English

क्रूरा अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं विशेषणम्‌ कुरुत,विनष्टा, सनातनानि, समूद्धिमत्याम्‌,निशितः,सर्वान्‌, विशेष्यम्‌, कुलानि, धरित्याम्‌, खड्गः, माता, तनयान्‌, । - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
क्रूरा  कुलानि
विनष्टा धरित्याम्‌
सनातनानि खड्गः
समूद्धिमत्याम्‌ माता
निशितः तनयान्‌
सर्वान्‌ शतघ्नी
Match the Columns

Solution

विशेषणम्‌  विशेष्यम्‌
क्रूरा  शतघ्नी
विनष्टा माता
सनातनानि कुलानि
समूद्धिमत्याम्‌ धरित्याम्‌
निशितः खड्गः
सर्वान्‌ तनयान्‌
shaalaa.com
सन्ततिप्रबोधनम्
  Is there an error in this question or solution?
Chapter 7: सन्ततिप्रबोधनम् - अभ्यासः [Page 40]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 7 सन्ततिप्रबोधनम्
अभ्यासः | Q 4 | Page 40

RELATED QUESTIONS

भारतानां माता कं विलोक्य भृशं क्रन्दति?


रजन्यां गूढा माता कैः विनष्टा?


के उत्तिष्ठन्तु?


पुत्रक! केषां भारतानां माता अस्मि?


कः भारतपुत्रान्‌ नाशयितुं शक्तः?


ते (शुराः) केन विशुद्धवीर्याः आसन्‌?


त्वं परस्य शरेः किम्‌ असि?।


कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?


मदीया यवनाः कम्‌ अर्चयन्ति?


मदीया यवनाः कम्‌ अर्चयन्ति?


जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?


भारतानां विनष्टा माता ______ |


भो! उत्तिष्ठ ______ सर्जय। 


ये ______ शृण्वन्तु। 


हिन्दीभाषया आशयं लिखत।

गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌।


हिन्दीभाषया आशयं लिखत।

भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

उत्तिष्ठ  | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सर्जय | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

क्व |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

माता |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

शत्रुन्  |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

बङ्गाः |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

अर्चयन्ति |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

आवह्यां |


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

बालिका ______ स्वपिति | (रजनी, सप्तमीविभक्तिः, एकवचनम्‌) 


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

हे वीर!  ______  उत्तिष्ठ ।  (युद्ध, चतुर्थीविभक्तिः, एकवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

ते ______ आर्याः जाताः। (तपस्‌, तृतीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

माता ______ पुत्रान्‌ आहवयति ।(सर्व, द्वितीयाविभक्तिः, बहुवचनम्‌)


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

सनातनानि + आह्वय  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जयोऽस्तु सि = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

भासुराः + ते  = ______ 


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

शुशुभूर्धरिव्याम्‌  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

जागृतास्मि  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

स्थितेन + एव  = ______  


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

अस्ति + एव  =  ______ 


अधोलिखितेषु अलङ्कारं निर्विंशत।

सहस्नसूर्या इव भासुरास्ते
समूृद्धिमत्यां शुशुभर्धरित्याम्‌।


अधोलिखितेषु अलङ्कारं निर्विंशत।

भो भो अवन्त्यो मगधाश्च बङ्गाः
अदधाः कलिङ्खाः कुरुसिन्धवश्च।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×