English

हिन्दीभाषया आशयं लिखत। भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥ - Sanskrit (Elective)

Advertisements
Advertisements

Question

हिन्दीभाषया आशयं लिखत।

भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥

Long Answer

Solution

प्रसंग
यह पद्यांश कक्षा 11वीं की संस्कृत पाठ्यपुस्तक के शाश्वती पुस्तक का सप्तम अध्यय का अंश है इस अधयाय में भारत माता द्वारा खुद को अंग्रेजो से मुक्त करवाने के लिए भारत के पुत्रो को प्रोत्साहित करती है जब भारत देश ब्रिटिश शशक के अधीन तब इस पद्यांश की रचना की गई थी | इस पंक्ति में कहा गया है की भारत माता रो रही है | और भारत के सोए हुए पुत्रो को जगने को बोल रही है |

व्याख्या
इस पाठ में भारत माता की वेदना को उजागिर किया है एवं उनके द्वारा भारत को मुक्त करने के लिए लेखक ने प्रोत्साहित किया है उनका कहना है की भारत माता अंधकार में बैठी रो रही है और अवाहन कर रही है भारत के पुत्रो से की उनको इस वेदना एवं अंधकार से निकाले उनका जीवन अंधकार में रहने हेतु नहीं है और इतने शुर वीरों की माता होते हुए इन्हें अंधकार में रहना शोभा नहीं देता है इस पंक्ति में उन्होंने भारत के पुत्रो की उठने के लिए कहा है कहा है तुम्हारे पास क्या नहीं है तुम अस्त्र शाश्त्रो से परिपूर्ण हो तुम्हारे पास न बल की कमी है न शाश्त्रो की फिर क्यों तुम मुझे इस अंधकार से निकाल रहे हो मुझे यहाँ से निकालो अपने बल का प्रयोग करो अस्त्रों का प्रयोग करो | तुम शेर हो परन्तु शिकार को उठना है तुम्हें तुम प्रयास करो तुन शेर की भंति विजय प्राप्त करोगे |
shaalaa.com
सन्ततिप्रबोधनम्
  Is there an error in this question or solution?
Chapter 7: सन्ततिप्रबोधनम् - अभ्यासः [Page 40]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 7 सन्ततिप्रबोधनम्
अभ्यासः | Q 2. (ख) | Page 40

RELATED QUESTIONS

भारतानां माता कं विलोक्य भृशं क्रन्दति?


रजन्यां गूढा माता कैः विनष्टा?


के उत्तिष्ठन्तु?


पुत्रक! केषां भारतानां माता अस्मि?


कः भारतपुत्रान्‌ नाशयितुं शक्तः?


ते (शुराः) केन विशुद्धवीर्याः आसन्‌?


त्वं परस्य शरेः किम्‌ असि?।


कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?


मदीया यवनाः कम्‌ अर्चयन्ति?


भारतानां विनष्टा माता ______ |


भो पुत्रक ______ ______ ______ माताऽस्मि |


अह माता ______ हवये |


ये ______ शृण्वन्तु। 


हिन्दीभाषया आशयं लिखत।

गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्‌।


अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
क्रूरा  कुलानि
विनष्टा धरित्याम्‌
सनातनानि खड्गः
समूद्धिमत्याम्‌ माता
निशितः तनयान्‌
सर्वान्‌ शतघ्नी

अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

उत्तिष्ठ  | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सर्जय | 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

क्व |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

सुप्तसिंहा |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

शत्रुन्  |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

बङ्गाः |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

अर्चयन्ति |


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।

आवह्यां |


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

हे वीर!  ______  उत्तिष्ठ ।  (युद्ध, चतुर्थीविभक्तिः, एकवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

माता ______ पुत्रान्‌ आहवयति ।(सर्व, द्वितीयाविभक्तिः, बहुवचनम्‌)


विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।

शुराः ______ वसन्ति। (पञ्चनद, सप्तमीविभक्तिः, बहुवचनम्‌)


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

सनातनानि + आह्वय  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

भासुराः + ते  = ______ 


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

शुशुभूर्धरिव्याम्‌  = ______


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

स्थितेन + एव  = ______  


अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।

अस्ति + एव  =  ______ 


अधोलिखितस्य श्लोकस्य अन्वयं कुरुत।

माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः,
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।


अधोलिखितेषु अलङ्कारं निर्विंशत।

सहस्नसूर्या इव भासुरास्ते
समूृद्धिमत्यां शुशुभर्धरित्याम्‌।


अधोलिखितेषु अलङ्कारं निर्विंशत।

भो भो अवन्त्यो मगधाश्च बङ्गाः
अदधाः कलिङ्खाः कुरुसिन्धवश्च।।


अधोलिखिते श्लोके प्रयुक्तस्य छन्दसः नाम लिखत।

ते ब्रह्मचर्येण विशुद्धवीर्या:
ज्ञानेन ते भीमतपोभिरार्या:।
सहस्त्रसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभुर्धरित्रयाम्‌॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.