Advertisements
Advertisements
Question
अधोलिखितस्य श्लोकस्य भावार्थ संस्कृतभाषया लिखत।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥ |
Short Answer
Solution
न हि कश्चित् जनः क्षणमपि अकर्मकृत् (कर्मं विना) तिष्ठति, यतः सर्वे जनाः प्रकृतिजैः गुणैः अवशः कर्मणि प्रवर्त्यन्ते। अर्थात्, संसारस्थः कोऽपि मनुष्यः कर्मं विना क्षणमपि न स्थातुं शक्नोति, कारणं यत् सर्वे जनाः प्रकृत्या उत्पन्नैः गुणैः प्रेरिताः सन्तः स्वाभाविकं कर्मं कर्तुं बाध्याः भवन्ति। कर्म तु प्रकृत्या प्रत्येकस्य स्वभावस्य अङ्गम् अस्ति, अतः कर्मविमुक्तं जीवनं असम्भवम्।
shaalaa.com
Is there an error in this question or solution?