Advertisements
Advertisements
Question
'कार्यं वा साधयेयम्, देहं वा पातयेयम्' इति पाठम् आधृत्य शिववीरचरस्य चरित्रचित्रणं सङ्केपेण संस्कृतभाषया लिखत।
Solution
'कार्यं वा साधयेयम्, देहं वा पातयेयम्' इति वाक्यं वीरशिवाजी महाराजस्य धैर्यं, निश्चयशक्तिं, तथा कर्तव्यनिष्ठां सूचयति। शिववीरचरः वीरशिवाजी महाराजः महाराष्ट्रस्य प्रमुखः स्वातन्त्र्ययोद्धा आसीत्। तेन भारतभूमेः स्वतंत्रतायै स्वजीवनं समर्पितं कृतम्। सः अपराजितः योद्धा आसीत्, यस्य साहसम् अतुलनीयम् आसीत्।
वीरशिवाजी महाराजः सदैव धर्मरक्षणं, अन्यायस्य विरोधं च कृतवान्। तेन समये मुगलगणस्य अत्याचारानां विरुद्धं संघर्षः कृतः। सः स्वप्रजायाः कल्याणाय एव कार्यं कर्तुं निश्चयमकरोत्। तस्य जीवनस्य ध्येयः स्वराज्यं स्थापयितुं तथा पराधीनतायाः शृङ्खलां मोचयितुं आसीत्।
वीरशिवाजी महाराजस्य कार्यप्रवृत्तिः असंदिग्धा आसीत् - यः कार्यं साधयति अथवा तदर्थं प्राणान् अपि त्यजति। अतः, तस्य चरित्रं त्याग, निश्चयः, धैर्यं, स्वाभिमानश्च इत्येतैः गुणैः पूर्णं अस्ति।