English

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्र व्ययः।अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्‌।। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्र व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्‌।।

Chart

Solution

shaalaa.com
अपठित- पद्यम्।
  Is there an error in this question or solution?
Chapter 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [Page 104]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q ४) | Page 104
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×