English

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।। अ) एकवाक्येन उत्तरत। १) केषां पयः पानं विषवर्धनम्‌? आ) विरुदधार्थकं शब्दं लिखत। १) उपकारः × ______ (२) विषम्‌ × ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।।

अ) एकवाक्येन उत्तरत।

१) केषां पयः पानं विषवर्धनम्‌?

आ) विरुदधार्थकं शब्दं लिखत।

१) उपकारः × ______

(२) विषम्‌ × ______

One Line Answer
One Word/Term Answer

Solution

अ)

१) भुजङ्गानां पयः पानं विषवर्धनम्‌।

आ) 

१) उपकारः × अपकारः।

(२) विषम्‌ × अमृतम्‌।

shaalaa.com
अपठित- पद्यम्।
  Is there an error in this question or solution?
Chapter 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [Page 104]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q २) | Page 104
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×