मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।। अ) एकवाक्येन उत्तरत। १) केषां पयः पानं विषवर्धनम्‌? आ) विरुदधार्थकं शब्दं लिखत। १) उपकारः × ______ (२) विषम्‌ × ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।।

अ) एकवाक्येन उत्तरत।

१) केषां पयः पानं विषवर्धनम्‌?

आ) विरुदधार्थकं शब्दं लिखत।

१) उपकारः × ______

(२) विषम्‌ × ______

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ)

१) भुजङ्गानां पयः पानं विषवर्धनम्‌।

आ) 

१) उपकारः × अपकारः।

(२) विषम्‌ × अमृतम्‌।

shaalaa.com
अपठित- पद्यम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [पृष्ठ १०४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q २) | पृष्ठ १०४
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×