मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

चिन्तनीया हि विपदाम्‌ आदावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदी विना गृहे।। अ) एकवाक्येन उत्तरत। १) विपदां प्रतिक्रिया कदा चिन्तनीया? २) यदा गृहं वहिना प्रदीप्तं तदा किं न युक्तम्‌? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

चिन्तनीया हि विपदाम्‌ आदावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदी विना गृहे।।

अ) एकवाक्येन उत्तरत।

१) विपदां प्रतिक्रिया कदा चिन्तनीया?

२) यदा गृहं वहिना प्रदीप्तं तदा किं न युक्तम्‌?

आ) समानार्थकं शब्दं लिखत।

(१) वहिः - ______

(२) गृहम्‌ - ______

(३) विपद्‌ - ______

(४) कूपः - ______

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ)

१) विपदां प्रतिक्रिया आदौ एव चिन्तनीया।

२) यदा गृहं वहिना प्रदीप्तं तदा कूपखननं न युक्तम्‌।

आ)

(१) वहिः - अनलः, पावकः, अग्निः।

(२) गृहम्‌ - सदनम्‌, गेहम्‌।

(३) विपद्‌ - विपत्तिः।

(४) कूपः - वापी।

shaalaa.com
अपठित- पद्यम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [पृष्ठ १०४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q ३) | पृष्ठ १०४
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×