मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम्‌।भ्रुकुट्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः।। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम्‌।
भ्रुकुट्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः।।

तक्ता

उत्तर

shaalaa.com
अपठित- पद्यम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [पृष्ठ १०४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q १) | पृष्ठ १०४

संबंधित प्रश्‍न

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।।

अ) एकवाक्येन उत्तरत।

१) केषां पयः पानं विषवर्धनम्‌?

आ) विरुदधार्थकं शब्दं लिखत।

१) उपकारः × ______

(२) विषम्‌ × ______


चिन्तनीया हि विपदाम्‌ आदावेव प्रतिक्रिया।
न कूपखननं युक्तं प्रदी विना गृहे।।

अ) एकवाक्येन उत्तरत।

१) विपदां प्रतिक्रिया कदा चिन्तनीया?

२) यदा गृहं वहिना प्रदीप्तं तदा किं न युक्तम्‌?

आ) समानार्थकं शब्दं लिखत।

(१) वहिः - ______

(२) गृहम्‌ - ______

(३) विपद्‌ - ______

(४) कूपः - ______


ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्र व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्‌।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×