Advertisements
Advertisements
प्रश्न
मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम्। भ्रुकुट्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः।। |
तक्ता
उत्तर
shaalaa.com
अपठित- पद्यम्।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
उपकारोऽपि नीचानाम् अपकारो हि जायते। पयः पानं भुजङ्गानां केवलं विषवर्धनम्।। |
अ) एकवाक्येन उत्तरत।
१) केषां पयः पानं विषवर्धनम्?
आ) विरुदधार्थकं शब्दं लिखत।
१) उपकारः × ______
(२) विषम् × ______
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदी विना गृहे।। |
अ) एकवाक्येन उत्तरत।
१) विपदां प्रतिक्रिया कदा चिन्तनीया?
२) यदा गृहं वहिना प्रदीप्तं तदा किं न युक्तम्?
आ) समानार्थकं शब्दं लिखत।
(१) वहिः - ______
(२) गृहम् - ______
(३) विपद् - ______
(४) कूपः - ______
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्र व्ययः। अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।। |