हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।। अ) एकवाक्येन उत्तरत। १) केषां पयः पानं विषवर्धनम्‌? आ) विरुदधार्थकं शब्दं लिखत। १) उपकारः × ______ (२) विषम्‌ × ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

उपकारोऽपि नीचानाम्‌ अपकारो हि जायते।
पयः पानं भुजङ्गानां केवलं विषवर्धनम्‌।।

अ) एकवाक्येन उत्तरत।

१) केषां पयः पानं विषवर्धनम्‌?

आ) विरुदधार्थकं शब्दं लिखत।

१) उपकारः × ______

(२) विषम्‌ × ______

एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ)

१) भुजङ्गानां पयः पानं विषवर्धनम्‌।

आ) 

१) उपकारः × अपकारः।

(२) विषम्‌ × अमृतम्‌।

shaalaa.com
अपठित- पद्यम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5.6: अपठित- पद्यम्। - परिशिष्टम्‌ - ४ [पृष्ठ १०४]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 5.6 अपठित- पद्यम्।
परिशिष्टम्‌ - ४ | Q २) | पृष्ठ १०४
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×