Advertisements
Advertisements
Question
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पार्वे।
Solution
अर्थः पास में
वाक्यः सुब्बण्णः पितुः पार्श्वे उपविष्टः आसीत्।
APPEARS IN
RELATED QUESTIONS
सुब्बणस्य सहजाभिलाषः कस्मिन् आसीत्?
पुराणिकशास्त्री केन सह राजभवनम् अगच्छत्?
पुराणिकशास्त्री स्वपुत्रेण किं गापयामास?
पुराणप्रवचनं पृण्वन् सुब्बण्णः महाराजं कथं पश्यति स्म?
महाराजस्य विस्मयकारणं किम् आसीत्?
राजा बालं कति वारम् अपश्यत्?
राजा बालं किम् अपृच्छत्?
स बालः राजानं किं व्याहरत्?
परितुष्टः राजा बालाय किम् अयच्छत्?
राज्ञः कथनान्तरं शास्त्री तत्पुत्रः च कुत्र अगच्छताम्?
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
तच्छुत्वा तत्रत्याः सर्वे पर्यनन्दन्।
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
महाराजस्य मुखे तिलकालङ्कारः आसीत्।
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
राजा बालाय सताम्बूलम् उत्तरीयवस्त्रम् अयच्छत्।
विशेष्यैः सह विशेषणानि संयोज्य मेलयत-
विशेषण | विशेष्य |
संवृत्तया | श्मश्रुकूर्चम् |
समागतः | श्लोक: |
सविस्मयम् | मुखम् |
सुन्दरम् | गण्डस्थलस्य |
विशालस्य | सड्गत्या |
कण्ठस्थ | महाराजम् |
शोभावहम् | राजा |
आशयं स्पष्टीकुरुत-
अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि।
आशयं स्पष्टीकुरुत-
त्वं मेधावी असि सुष्ठु सङ्गीतं शिक्षित्वा सम्यक् गातुं भवान् अभ्यस्तु।
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ दिने पुराणिकशास्त्री राजवभवनम् अगच्छत्। (एक)
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म।
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
राजा ______ सम्बोध्य पर्यपृच्छत्। (बाल)
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
पारितोषिकं ______ वयं दास्यामः। (भवत्)
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पत्र।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
सुष्ठु।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पुनः।
पाठात् विलोमपदानि चित्वा लिखत-
आगत्य - ______
पाठात् विलोमपदानि चित्वा लिखत-
परागतः - ______
पाठात् विलोमपदानि चित्वा लिखत-
दूरे - ______
पाठात् विलोमपदानि चित्वा लिखत-
उदतरत् - ______
पाठात् विलोमपदानि चित्वा लिखत-
प्रारब्धे - ______
पाठात् विलोमपदानि चित्वा लिखत-
कदा - ______
पाठात् विलोमपदानि चित्वा लिखत-
मूर्खः - ______
पाठात् विलोमपदानि चित्वा लिखत-
असन्तोषः - ______
पाठात् विलोमपदानि चित्वा लिखत-
अल्पम् - ______