Advertisements
Advertisements
Question
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
पारितोषिकं ______ वयं दास्यामः। (भवत्)
Solution
पारितोषिकं भवते वयं दास्यामः।
APPEARS IN
RELATED QUESTIONS
सुब्बणस्य सहजाभिलाषः कस्मिन् आसीत्?
पुराणिकशास्त्री केन सह राजभवनम् अगच्छत्?
पुराणिकशास्त्री स्वपुत्रेण किं गापयामास?
पुराणप्रवचनं पृण्वन् सुब्बण्णः महाराजं कथं पश्यति स्म?
राजा बालं कति वारम् अपश्यत्?
राजा बालं किम् अपृच्छत्?
परितुष्टः राजा बालाय किम् अयच्छत्?
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
सुब्बण्णस्य सङ्गीतेऽमिलाषः राजभवने संवृत्तया सङ्गत्या दृढीबभूव।
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
सभागतो राजा पुराणम् आकर्णयति स्म।
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
सुब्बणस्य पितुः पार्श्वे महाराजं सविस्मयं पश्यति स्म।
रेखाकितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
महाराजस्य मुखे तिलकालङ्कारः आसीत्।
विशेष्यैः सह विशेषणानि संयोज्य मेलयत-
विशेषण | विशेष्य |
संवृत्तया | श्मश्रुकूर्चम् |
समागतः | श्लोक: |
सविस्मयम् | मुखम् |
सुन्दरम् | गण्डस्थलस्य |
विशालस्य | सड्गत्या |
कण्ठस्थ | महाराजम् |
शोभावहम् | राजा |
आशयं स्पष्टीकुरुत-
अहं पुराणप्रवचनं न करोमि। सङ्गीतं गायामि।
आशयं स्पष्टीकुरुत-
त्वं मेधावी असि सुष्ठु सङ्गीतं शिक्षित्वा सम्यक् गातुं भवान् अभ्यस्तु।
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______पार्श्वे उपविष्टः सुब्बण्णः महाराज सविस्मयं पश्यति स्म।
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
राजा ______ सम्बोध्य पर्यपृच्छत्। (बाल)
कोष्ठकशब्दैः सह विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वं ______ असि। (मेधाविन्)
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
साकम्।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पार्वे।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पत्र।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
सुष्ठु।
अर्थ लिखित्वा संस्कृतवाक्येषु प्रयोग कुरुत-
पुनः।
पाठात् विलोमपदानि चित्वा लिखत-
आगत्य - ______
पाठात् विलोमपदानि चित्वा लिखत-
अत्रतयाः - ______
पाठात् विलोमपदानि चित्वा लिखत-
परागतः - ______
पाठात् विलोमपदानि चित्वा लिखत-
दूरे - ______
पाठात् विलोमपदानि चित्वा लिखत-
उदतरत् - ______
पाठात् विलोमपदानि चित्वा लिखत-
प्रारब्धे - ______
पाठात् विलोमपदानि चित्वा लिखत-
कदा - ______
पाठात् विलोमपदानि चित्वा लिखत-
असन्तोषः - ______