English

अयं पाठ: कस्मात् ग्रन्थात् संकलित:? - Sanskrit (Core)

Advertisements
Advertisements

Question

अयं पाठ: कस्मात् ग्रन्थात् संकलित:?

One Word/Term Answer

Solution

बुद्धचरितात् ।

shaalaa.com
न त्वं शोचितुमर्हसि
  Is there an error in this question or solution?
Chapter 2: न त्वं शोचितुमर्हसि - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 2 न त्वं शोचितुमर्हसि
अभ्यासः | Q 1. (क) | Page 12

RELATED QUESTIONS

नृणां वरः कः अस्ति?


अश्वपृष्ठात् कः अवातरत्?


स्नापयत्रिव चक्षुषा प्रीतः कम् अब्रवीत्?


स्वजनस्य विपर्यये का स्थितिः भवति ?  


महाबाहुः संतप्तमनसे किं ददौ ? 


बुद्धः किमर्थं तपोवनं प्रविष्टः ?


कस्मिन् सति कस्य अकालः नास्ति ?


अधोलिखितेषु सन्धि कुरुत 

त्यागात् + न 


अधोलिखितेषु सन्धि कुरुत 

च + एव 


अधोलिखितेषु सन्धि कुरुत 

विश्लेष: + तस्मात् 


अधोलिखितेषु सन्धि कुरुत 

न + अस्नेहेन


अधोलिखितेषु सन्धि कुरुत 

बहुशः + नृपः


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

सुप्तः 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

विश्रान्तः


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

दृष्ट्वा 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

अवतीर्य 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

भूयिष्ठम्


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

आदाय 


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

 विज्ञाप्य


अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -

वाच्यम्   


अपोलिखितश्लोकयो हिन्दी / आइलभाषया अनुवादः कार्यः

कटावदीपकर्माण मणिमादाय भास्वरम् ।
मुवन्यापयमिदं तस्थी सादित्या इव मन्दरः ।।


अधोलिखितेषु सन्धि कुरुत 

जरामरणनाशार्य प्रविष्टोऽस्मि तपोवनम् ।
न खलु स्वर्गतर्षण नास्नेहन न मन्युना ।।


न त्वं ______ अर्हसि ।


स ददर्श ______ आश्रमपदम् ।


जनीभवति भूयिष्ठम् _______ विपर्यये ।


अकालः_______ धर्मस्य ।


विशेष्य - विशेषणयोः योजनं कुरुत -

(क) भास्करे (क) अभिमुखः
(ख) जनः (ख) भास्वरम्
(ग) मणिम् (ग) जगच्चक्षुपि
(घ) जीविते (घ) अभिनिष्कान्तम्
(ड) माम् (ड) चञ्चले

अधोलिखितपदानां विपरीतार्यकपदैः मेलनं कुरुत

पदानि विपरीतार्थकपदानि
(क) सुप्तः (क) चञ्चलः
(ख) अवतीर्य (ख) रंकः
(ग) स्वजनः (ग) जागृतः
(घ) नृपः (घ) आरुह्य
(ड) ध्रुवः (ड) परजनः

 उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
आदित्येन सह ______

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
स्वर्गाय तर्षः ______

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
न काल : _____

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
महान्तौ बाहू यस्य सः ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×