Advertisements
Advertisements
Question
जनीभवति भूयिष्ठम् _______ विपर्यये ।
Solution
जनीभवति भूयिष्ठम् स्वजनोऽपि विपर्यये।
APPEARS IN
RELATED QUESTIONS
अयं पाठ: कस्मात् ग्रन्थात् संकलित:?
बुद्धचरितस्य रचयिता कः अस्ति?
नृणां वरः कः अस्ति?
अश्वपृष्ठात् कः अवातरत्?
स्नापयत्रिव चक्षुषा प्रीतः कम् अब्रवीत्?
स्वजनस्य विपर्यये का स्थितिः भवति ?
महाबाहुः संतप्तमनसे किं ददौ ?
बुद्धः किमर्थं तपोवनं प्रविष्टः ?
त्वं कीदृशं मां न शोचितुमर्हसि ?
कस्मिन् सति कस्य अकालः नास्ति ?
अधोलिखितेषु सन्धि कुरुत
त्यागात् + न
अधोलिखितेषु सन्धि कुरुत
विश्लेष: + तस्मात्
अधोलिखितेषु सन्धि कुरुत
बहुशः + नृपः
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
सुप्तः
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
विश्रान्तः
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
अवतीर्य
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
भूयिष्ठम्
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
आदाय
अधोलिखितेषु प्रकृतिप्रत्ययविभागं कुरुत -
विज्ञाप्य
' न त्वं शोचितुमर्हसि ' इति पाठस्य सारांशः मातृभाषया लेखनीयः ।
न त्वं ______ अर्हसि ।
स ददर्श ______ आश्रमपदम् ।
स विस्मयनिवृत्यर्थं ______ च ।
अकालः_______ धर्मस्य ।
विशेष्य - विशेषणयोः योजनं कुरुत -
(क) | भास्करे | (क) | अभिमुखः |
(ख) | जनः | (ख) | भास्वरम् |
(ग) | मणिम् | (ग) | जगच्चक्षुपि |
(घ) | जीविते | (घ) | अभिनिष्कान्तम् |
(ड) | माम् | (ड) | चञ्चले |
अधोलिखितपदानां विपरीतार्यकपदैः मेलनं कुरुत
पदानि | विपरीतार्थकपदानि | ||
(क) | सुप्तः | (क) | चञ्चलः |
(ख) | अवतीर्य | (ख) | रंकः |
(ग) | स्वजनः | (ग) | जागृतः |
(घ) | नृपः | (घ) | आरुह्य |
(ड) | ध्रुवः | (ड) | परजनः |
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
आदित्येन सह | ______ |
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
न काल : | _____ |
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
महान्तौ बाहू यस्य सः | ______ |
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
वसुधायाः अधिपः | ______ |