Advertisements
Advertisements
Question
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं 'कालडि' नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद् मातैव पुत्रस्य पालनम् अकरोत्। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम् अधीतवान्। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्। गृहं प्राप्य मातृसेवाम् आरभत। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टा आर्याम्बा चिन्तामग्रा जाता। |
(1) अवबोधनम्। (4 तः 3) 3
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
- ______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत्। (पञ्चमे/दशमे)
- पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान्। (नदीं/गृहं)
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे सप्तमे शतके अभवत्।
(ग) पूर्णवाक्येन उत्तरं लिखत।
का शङ्कराचार्यस्य माता?
(घ) एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 पूर्वकालवाचक-ल्यबन्त-अव्यये चित्वा लिखत।
(ख) प्रश्ननिर्माणं कुरुत।
सः पठनार्थं गुरुमुपागच्छत्।
(ग) लकारं लिखत।
सः ग्रामः पूर्णानदीतीरे वर्तते।
(3) पृथक्करणम्। 2
शब्दपेटिकां पूरयत।
(कालडिग्रामः, केरलप्रदेशः, भारतदेशः, आलुवानगरम्)
Solution
(1)
(क)
- पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत्।
- पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्।
(ख) असत्यम्
(ग) शङ्कराचार्यस्य माता आर्याम्बा आसीत्।
(घ) एषः गद्यांशः "आदिशङ्कराचार्यः" इति पाठत् उद्धृतः।
(2)
(क) समाप्य, प्राप्य
(ख)
सः किमर्थं गुरुमुपागच्छत्।
(ग) वर्तते → लट्लकारः।
(3)