English

भो समुद्र! ______ यज्ञं करोति। - Sanskrit (Elective)

Advertisements
Advertisements

Question

भो समुद्र! ______ यज्ञं करोति। 

Fill in the Blanks

Solution

भो समुद्र! विक्रमो राजायज्ञं करोति।

shaalaa.com
विक्रमस्यौदार्यम्
  Is there an error in this question or solution?
Chapter 7: विक्रमस्यौदार्यम् - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 7 विक्रमस्यौदार्यम्
अभ्यासः | Q 2. (घ) | Page 72

RELATED QUESTIONS

विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:? 


धनविषये कीदृश: व्यवहार: कर्तव्य:?


धनविषये कीदृश: व्यवहार: कर्तव्य:? 


जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?


उपार्जितानां वित्तानां ______ हि रक्षणम्। 


दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:। 


तत: शिल्पिभिरतीव ______ मण्डप: कारितः। 


तस्मे राजे व्ययार्थ ______दास्यामि। 


यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

वित्तानाम्


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

शिल्पिभि:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

गिरौ 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

एतेषाम्  


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

दातव्यम् रोचते 


प्रकृतिप्रत्ययविभाग: क्रियताम |

उपक्रान्तवान् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गृहीत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

व्यतिक्रम्य 


प्रकृतिप्रत्ययविभाग: क्रियताम |

दातव्यम् 


सन्धिविच्छेदं कुरूत ।

तेनैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्चोक्तम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तस्येप्सितम्


प्रकृतिप्रत्ययविभाग: क्रियताम |

चैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्च


प्रकृतिप्रत्ययविभाग: क्रियताम |

तदपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सर्वापि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सोऽपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

प्राप्तैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तच्छुत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

त्वय्येवम् 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

विक्रमतुल्यम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

क्रियाविधिज्ञम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

सकलगुणनिवास:


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

पुष्पाञ्जलिम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

देदीप्यमानशरीरः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ययार्थम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसमाप्तिः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

गुणकथनम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ब्राह्मणसमूहः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

राजसमीपम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

विधाय  


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×