Advertisements
Advertisements
Question
प्रकृतिप्रत्ययविभाग: क्रियताम |
गत्वा
Solution
गत्वा - गम्(धातु) + क्त्वा(प्रत्यय)
APPEARS IN
RELATED QUESTIONS
विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:?
उपार्जितानां वित्तानां रक्षणं कथं भवति?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?
समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्?
प्रीतिलक्षणं कतिविधं भवति?
उपार्जितानां वित्तानां ______ हि रक्षणम्।
भो समुद्र! ______ यज्ञं करोति।
तस्मे राजे व्ययार्थ ______दास्यामि।
यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।
सर्वेषां प्राणिनामनेनैव ______भवति।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
वित्तानाम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
शिल्पिभि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
एतेषाम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
गृहीत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
स्थितः
प्रकृतिप्रत्ययविभाग: क्रियताम |
व्यतिक्रम्य
प्रकृतिप्रत्ययविभाग: क्रियताम |
दातव्यम्
सन्धिविच्छेदं कुरूत ।
तेनैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्चोक्तम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
चैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्च
प्रकृतिप्रत्ययविभाग: क्रियताम |
सर्वापि
प्रकृतिप्रत्ययविभाग: क्रियताम |
त्वय्येवम्
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
विक्रमतुल्यम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
समुद्रतीरम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
जलमध्ये
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
देदीप्यमानशरीरः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ययार्थम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
यज्ञसमाप्तिः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
गुणकथनम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ब्राह्मणसमूहः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
प्राणधारणम्
द्वितीयरत्नेन किम् उत्पद्यते?