English

प्रीतिलक्षणं कतिविधं भवति? - Sanskrit (Elective)

Advertisements
Advertisements

Question

प्रीतिलक्षणं कतिविधं भवति? 

One Word/Term Answer

Solution

प्रीतिलक्षणंषड्विधम्

shaalaa.com
विक्रमस्यौदार्यम्
  Is there an error in this question or solution?
Chapter 7: विक्रमस्यौदार्यम् - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 7 विक्रमस्यौदार्यम्
अभ्यासः | Q 1. (छ) | Page 72

RELATED QUESTIONS

विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:? 


उपार्जितानां वित्तानां रक्षणं कथं भवति?


धनविषये कीदृश: व्यवहार: कर्तव्य:?


जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?


समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्? 


उपार्जितानां वित्तानां ______ हि रक्षणम्। 


दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:। 


तत: शिल्पिभिरतीव ______ मण्डप: कारितः। 


तस्मे राजे व्ययार्थ ______दास्यामि। 


यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।


सर्वेषां प्राणिनामनेनैव ______भवति। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

वित्तानाम्


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

शिल्पिभि:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

गिरौ 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

एतेषाम्  


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

दातव्यम् रोचते 


प्रकृतिप्रत्ययविभाग: क्रियताम |

उपक्रान्तवान् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गृहीत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

स्थितः


प्रकृतिप्रत्ययविभाग: क्रियताम |

व्यतिक्रम्य 


प्रकृतिप्रत्ययविभाग: क्रियताम |

दातव्यम् 


सन्धिविच्छेदं कुरूत ।

तेनैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्चोक्तम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्च


प्रकृतिप्रत्ययविभाग: क्रियताम |

तदपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सर्वापि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सोऽपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

प्राप्तैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तच्छुत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

त्वय्येवम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

सकलगुणनिवास:


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसामग्री


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

समुद्रतीरम्


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

जलमध्ये


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

पुष्पाञ्जलिम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसमाप्तिः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

गुणकथनम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ब्राह्मणसमूहः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

राजसमीपम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

विधाय  


द्वितीयरत्नेन किम् उत्पद्यते? 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×