Advertisements
Advertisements
Question
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
यज्ञसामग्री
Solution
यज्ञसामग्री - यज्ञ + सामग्री
APPEARS IN
RELATED QUESTIONS
विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:?
उपार्जितानां वित्तानां रक्षणं कथं भवति?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?
समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्?
प्रीतिलक्षणं कतिविधं भवति?
उपार्जितानां वित्तानां ______ हि रक्षणम्।
तत: शिल्पिभिरतीव ______ मण्डप: कारितः।
भो समुद्र! ______ यज्ञं करोति।
सर्वेषां प्राणिनामनेनैव ______भवति।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
शिल्पिभि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
गिरौ
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
एतेषाम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
दातव्यम् रोचते
प्रकृतिप्रत्ययविभाग: क्रियताम |
गृहीत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
स्थितः
प्रकृतिप्रत्ययविभाग: क्रियताम |
दातव्यम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्चोक्तम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
तस्येप्सितम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
चैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्च
प्रकृतिप्रत्ययविभाग: क्रियताम |
तदपि
प्रकृतिप्रत्ययविभाग: क्रियताम |
सर्वापि
प्रकृतिप्रत्ययविभाग: क्रियताम |
प्राप्तैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
तच्छुत्वा
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
विक्रमतुल्यम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
क्रियाविधिज्ञम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
समुद्रतीरम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
जलमध्ये
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ययार्थम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
यज्ञसमाप्तिः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
गुणकथनम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
प्राणधारणम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
विधाय
द्वितीयरत्नेन किम् उत्पद्यते?