English

चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत। - Sanskrit

Advertisements
Advertisements

Question

चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्र लिखत।

Long Answer

Solution

आरक्ष्यधिकारि-महोदय
पटेलनगर-क्षेत्रम्
नवदेहली

विषयः – चोरितायाः घटिकायाः प्राथमिक-सूचना।

श्रीमन्/महोदये

सविनयं निवेदनम् वर्तते यत् अहं भवतः क्षेत्रस्य निवासी अस्मि। अनेन पत्रेण अहम् लवते एतत् सूचयामिम यत् ह्यः अहम् प्रातः पञ्चवादने स्वगृहे प्रविष्टः तदा अहम् अपश्यम् मम गृहे चोरितम् अभवत्। अहम् हतप्रभः अस्मि यत् अस्माकं क्षेत्रे चौर्यकार्य प्रवर्धितम् अस्ति। चौराः दिवानिशम् कदाचिदपि जनानां गृहेषु प्रविश्य चौर्यम् कुर्वन्ति। ते कदाचित् तु जनान् हनन्ति अपि। मम गृहात् द्विलक्ष रुप्यकाणि परिचय-पत्र, आधारपरिचयपत्रादि च चोरितः। अहं प्रार्थये यत् यथाशीघ्र चोरितायाः घटिकायाः प्राथमिक सूचना लिखत। भवान क्षेत्रस्य निवासिषु सुरक्षा प्रति समुचितं प्रयासं करोतु। यथाशीघ्रं मम् स्यूतम् अन्वेष्य च। अहं भवताम् आभारी भविष्यामि।
सधन्यवाद:
निवेदकः
विकास
निवासस्थानम् – देवीनगरम्-क्षेत्रम् नवदेहली
दूरभाष-संख्या – 6996XXXXXX
दिनाङ्क: – 08.07.2021

shaalaa.com
अनौपचारिकम् पत्रम्
  Is there an error in this question or solution?
Chapter 2: पत्रलेखनम् - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 2 पत्रलेखनम्
अभ्यासः | Q 2 | Page 12
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×