Advertisements
Advertisements
Question
योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।
Long Answer
Solution
चण्डीगढ़म्
10/07/2021
प्रिये भगिनि!
सप्रेम नमो नमः
आशास्ति यत् त्वं तत्र पूर्णतया कुशलिनी भविष्यसि। इदं श्रुत्वा मम मनसि आनन्दो जातः यत् भवती योगदिवसे पटेल चतुष्पथे नवदिल्याम् एकविंशतिमायां तारिकायां भूयमाने कार्यक्रमे भागं ग्रहीयति। इदं तु अतीव सुन्दर भविष्यति। “योगचित्तवृत्तिः निरोधः” अर्थात् योगः चित्तवृत्तीनां निरोधः कथ्यते।
जना: योगं कृत्वा शरीरेण मनसा, बुद्धया आत्मना च स्वस्थाः भवन्ति। अद्य तु योगस्य महत्तं सम्पूर्ण संसार: जानाति। यदि भवती योगं करिष्यति तर्हि सर्वाङ्गीणरूपेण स्वस्था भविष्यति। शेषं पुन: लेखिष्यामि। आशास्ति गृहे सर्वे कुशलिनः सन्ति।
भवताम् भ्राता
मान्धाता शर्मा
115/98, गौरव सरिणी, चण्डीगढ़म्
shaalaa.com
अनौपचारिकम् पत्रम्
Is there an error in this question or solution?