English

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 2 - पत्रम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 2 - पत्रम् - Shaalaa.com
Advertisements

Solutions for Chapter 2: पत्रम्

Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 9.


अभ्यासः 1अभ्यासः 2
अभ्यासः 1 [Page 14]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 2 पत्रम् अभ्यासः 1 [Page 14]

अभ्यासः 1 | Q (क) | Page 14

योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्व वर्णयन् एक पत्र लिखत।

अभ्यासः 2 [Pages 15 - 22]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 2 पत्रम् अभ्यासः 2 [Pages 15 - 22]

अभ्यासः 2 | Q (क) | Page 15

अवकाशार्थं प्राचार्या प्रति प्रार्थनापत्रम् लिखत।

अभ्यासः 2 | Q (क) | Page 17

भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।

अभ्यासः 2 | Q (क) | Page 18

भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धन प्रार्थयितुं च पितर प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चशतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्र, प्रतीक्षायाम्

छात्रावासतः
दिनाङ्क:
15/09/2021
पूज्यपितृचणाः.
प्रणतीनां शतम्।

अत्र अहं कुशलः (1) ______ व्यापूतः अस्मि। आशासे (2) ______ अपि मात्रा सह आनन्देन निवसति। मम  (3) ______ परीक्षा सम्पन्ना। परीक्षानन्तर शिक्षकैः सह छात्राणां (4) ______ योजना अस्ति। यदि भवतः (5) ______ स्यात् तर्हि अहमपि तैः सह (6) ______ इच्छामि। सर्वैः एव गन्तुकामैः (7) ______ देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरूप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8) ______ भवन्तः। कृपया (9) ______ स्वमन्तव्यं प्रकटयन् पत्र लिखतु। भवतः अनुमत्याः (10) ______।

भवतः पुत्रः
सर्वेशः

अभ्यासः 2 | Q (क) | Page 18

पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।

अभ्यासः 2 | Q (क) | Page 18

दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।

अभ्यासः 2 | Q (क) | Page 20

ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।

अभ्यासः 2 | Q (क) | Page 21

अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत।

अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्

परीक्षाभवनतः
दिनाङ्कः 02/03/2021
प्रिय मित्र!
नमोनमः

अत्र कुशल तत्र (1) ______। भवता  (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम (3) ______ आशानुकूल: न अस्ति। अस्य (4) ______ अपि मया ज्ञातम्, मम स्वोपरि (5) ______ एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ______ स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) ______ सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (8) ______ कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्

अभ्यासः 2 | Q (क) | Page 21

भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्व वर्णयन् स्वमित्र अमितं प्रति पत्र लिखतु।

योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः.

परीक्षाभवनतः
दिनाङ्कः 12/03/2021
प्रिय मित्र अमित!
सप्रेम नमोनमः

अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) ______ प्रचारार्थं स्वक्षेत्रे आयोजन कृतम्। तस्मिन् (2) ______ योगविद्यायां कुशलाः अनेके (3) ______ आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थ (4) ______ अपि अकुर्वन्। योगेन किं किं (5) ______ किं किं च प्राप्यते इति अपि (6) ______ स्पष्टीकृतम्। तेषाम् उद्बोधकानां विचाराणाम् ईदृशः (7) ______ जातः येन ये अपि जनाः तत्र (8) ______ ते योगप्रक्रियां जीवने धारणार्थ प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्व कुशलम्।

भवत: मित्रम्
सुमितः

अभ्यासः 2 | Q 9. | Page 22

भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः

मुलूदः
दिनाङ्कः 15/04/2021


प्रिय मित्र!
नमोनमः

अत्र कुशलं तत्र (1)  ______ अस्तु। भवता  (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) ______ आशानुकूलः अस्ति। अस्य (4) ______ एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) ______ मया परीक्षायां शोभनाः (6) ______ प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) ______ क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8)______ पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्

अभ्यासः 2 | Q (क) | Page 22

अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।

Solutions for 2: पत्रम्

अभ्यासः 1अभ्यासः 2
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 2 - पत्रम् - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 2 - पत्रम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE 2 (पत्रम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 9 chapter 2 पत्रम् are अनौपचारिकम् पत्रम्, औपचारिकम् पत्रम्.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 9 solutions पत्रम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 2, पत्रम् Sanskrit - Abhyaswaan Bhav Class 9 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×