Advertisements
Chapters

Advertisements
Solutions for Chapter 3: चित्रवर्णनम्
Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 9.
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 3 चित्रवर्णनम् अभ्यासः [Pages 24 - 33]
अधोलिखितं चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत –
मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति |
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम् |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति |
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम, भवित, राष्ट्रियपर्व, अवकाशः जनसम्मर्द, सैनिकाः |
Solutions for 3: चित्रवर्णनम्

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 3 - चित्रवर्णनम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE 3 (चित्रवर्णनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Abhyaswaan Bhav Class 9 chapter 3 चित्रवर्णनम् are चित्रवर्णनम्.
Using NCERT Sanskrit - Abhyaswaan Bhav Class 9 solutions चित्रवर्णनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 9 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 3, चित्रवर्णनम् Sanskrit - Abhyaswaan Bhav Class 9 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.