Advertisements
Advertisements
Question
द्विजः सक्तून् कस्मै प्रादात्?
Solution
द्विजः सक्तून् अतिथये प्रादात्।
APPEARS IN
RELATED QUESTIONS
नकुलः कीदृशः आसीत्?
बिलान्निष्क्रम्य नकुलः किं कथयति?
उञ्छवृत्तिर्द्विजः कुत्र न्यवसत्?
कपोतधर्मी द्विजः द्रव्यहीनः कथम् अभवत्?
यदा तस्य द्विजस्य परिवारः सक्तून् भोक्तुं प्रवृत्तः अभवत् तदा तत्र कः आगतः?
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
महदार्चम्
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
बिलान्निष्क्रम्य
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
उञ्छवृत्तेर्वदान्यस्य
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
भुङ्क्तेऽन्यस्मिन्
अधोऽङ्कितेषु सन्धिविच्छेदं दर्शयत –
क्षीणौषधिसमवायः
अधोन्यस्तेषु सन्धिं कुरुत –
तस्य + आहारः = ______।
अधोन्यस्तेषु सन्धिं कुरुत –
यत् + अभूत + विभो = ______।
अधोन्यस्तेषु सन्धिं कुरुत –
उञ्छवृत्तिः + द्विजः = ______।
अधोन्यस्तेषु सन्धिं कुरुत –
नियत + इन्द्रियः = ______।
अधोन्यस्तेषु सन्धिं कुरुत –
न्याय + उपात्तेन = ______।
अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः कार्यः
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः||
अधोऽङ्कितयोः श्लोकयोः स्वमातृभाषया अनुवादः
कार्यः दिव्यपुष्पावभर्दाच्च साधो नलवैश्च तैः।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ||
‘सौवर्णो नकुलः’ इत्यस्य पाठस्य सारांशः मातृभाषया लेखनीयः
राजशार्दूल! ______ श्रूयताम्।
अयं वः यज्ञः ______ तुल्यः नास्ति।
पुरा उञ्छवृत्तिर्द्विजः ______ अभवत।
तदा क्षुधार्तम् ______ कुटी प्रवेशयामासुः।
तस्य विप्रस्य तपसा मे ______ काञ्चनीकृतम्।
सक्तुप्रस्थेनाय ______ सम्मितो नास्ति।