English

एकवाक्येन उत्तरत। स्थानभ्रष्टाः के के न शोभन्ते? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

स्थानभ्रष्टाः के के न शोभन्ते?

One Line Answer

Solution

स्थानभ्रष्टा: दन्ताः, केशाः, नखाः, नराः न शोभन्ते।

shaalaa.com
अव्ययमाला।
  Is there an error in this question or solution?
Chapter 2.02: अव्ययमाला। - भाषाभ्यासः [Page 13]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1.(अ) | Page 13
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1. अ) | Page 11

RELATED QUESTIONS

एकवाक्येन उत्तरत।

ईश्वरेण श्रोतुं किं दत्तम्?


एकवाक्येन उत्तरत।

आस्यं कीदृशम्?


एकवाक्येन उत्तरत।

ईश्वरेण विहर्तुं किं दत्तम्?


तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌? किमर्थम्‌?
कर्णौ दत्तौ ______ ______ /श्रवणाय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
आस्यं दत्तम्‌ वक्तुम्‌ वचनार्थम्‌/______ 

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
घ्राणं दत्तम्‌ ______ घ्राणार्थम्‌/______

मेलनं कुरुत।

कर्णः  करः
आस्यम्‌ रक्षतु
घ्राणम्‌ लोचनम्‌ 
पादः श्रोत्रम्‌
नेत्रम्‌ तुण्डम्‌
हस्तः नासिका
पातु  चरणः

एकवाक्येन उत्तरत।

के दूतत्वं कुर्वन्ति?


एकवाक्येन उत्तरत।

के केतकीम् आजिघ्रन्ति?


सत्यं वा असत्यं लिखत।

सज्जना: दूतत्वं कुर्वन्ति।


समानार्थकशब्दं चिनुत लिखत च।

सज्जनाः - ______


समानार्थकशब्दं चिनुत लिखत च।

भ्रमराः - ______


समानार्थकशब्दं चिनुत लिखत च।

आगच्छन्ति - ______


विरुद्धार्थकशब्दं लिखत।

गुणाः × ______


विरुद्धार्थकशब्दं लिखत।

दूरे × ______


एकवाक्येन उत्तरत।

धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?


एकवाक्येन उत्तरत।

धेनवः जलाशयात् किं पिबन्ति?


एकवचने परिवर्तयत।

लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति। 


श्लोकात् ल्यबन्त-अव्ययानि चिनुत।


एकवाक्येन उत्तरत।

मनुजेन कुत्र न गन्तव्यम्?


एकवाक्येन उत्तरत।

मनुजेन किम् अनुसर्तव्यम्?


तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
गम्–गच्छ् गत्वा ______

तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
उत् + सृज् ______ अनुत्सृज्य

योग्यं रूपं चिनुत।

षष्ठी - ______


योग्यं रूपं चिनुत।

चतुर्थी - ______


योग्यं रूपं चिनुत।

प्रथमा - ______


एकवाक्येन उत्तरत।

के कार्यं न प्रारभन्ते?


एकवाक्येन उत्तरत।

के मध्ये विरमन्ति?


एकवाक्येन उत्तरत।

के प्रारब्धं कार्यं न परित्यजन्ति?


श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।


वर्णविग्रहं कुरुत। 

प्रारभ्य - ______


समानार्थकशब्दैः वाक्यं पुनर्लिखत।

स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।


श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत।


एकवाक्येन उत्तरत।

अनुद्यमेन किं प्राप्तुं न शक्यते?


सत्यम् असत्यं वा इति लिखत।

नरः दैवं सञ्चिन्तयेत्‌।


सत्यम् असत्यं वा इति लिखत।

नरः उद्यमं सञ्चिन्तयेत्‌।


सत्यम् असत्यं वा इति लिखत।

तिलेभ्य: तैलं प्राप्यते।


अमरकोषपङ्क्तिं लिखत।

दैवम् - ______


वर्णविग्रहं कुरुत।

सञ्चिन्त्य - ______


वर्णविग्रहं कुरुत।

तिलेभ्यः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

मार्गः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

स्तोकम् - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

भूरि - ______


अमरकोषपङ्क्तिं लिखत।

नरः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×