Advertisements
Advertisements
Question
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ट् ______ ओ ______ य् ______ ण् ______
Solution
ट् मूर्धा ओ कण्ठोष्ठाः य् तालुः ण् मूर्धा / नासिका
APPEARS IN
RELATED QUESTIONS
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
अ + न् + उ + द् + आ + त् + त् + अः –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
ज् + ञ् + आ + न् + ए + च + छ् + उः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत
पुत्रप्रीत्या – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
आज्ञापयति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रभृति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
अश्रद्धेयम् – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
सुरक्षितम् –______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
थ् ______ ज् ______ ग् ______ उ ______
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-
च्, ल्, ए, म्, आ, ष्, य, उ
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
ओष्ठ्यः – _____ दन्तयः – ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
तालव्यः - ______कण्ड्यः - ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
कण्ठोष्ठ्यः–______ नासिक्यः –______