English

एतमेव एतेषां पदानामपि विच्छेदं कुरुत- सुरक्षितम् –______ - Sanskrit

Advertisements
Advertisements

Question

एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

सुरक्षितम् –______

One Line Answer

Solution

सुरक्षितम् – स् + उ + र् + अ + क् + ष + इ + त् + अ + म्

shaalaa.com
वर्णविचार:
  Is there an error in this question or solution?
Chapter 12: वर्णविचारः - अभ्यासः 1 [Page 139]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 12 वर्णविचारः
अभ्यासः 1 | Q 2. vii. | Page 139

RELATED QUESTIONS

एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

म् + अ + ञ् + ज् + ऊ + ष् + आ – ______


एवमेवे एतेषां पदानामपि संयोजनं कुरुत-

ज् + ञ् + आ + न् + ए + च + छ् + उः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

विद्यालयः – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत

पुत्रप्रीत्या – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

आज्ञापयति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

प्रभृति – ______


एतमेव एतेषां पदानामपि विच्छेदं कुरुत-

अश्रद्धेयम् – ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ट् ______ ओ ______ य् ______ ण् ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

थ् ______ ज् ______ ग् ______ उ ______


एतेषां वर्णानाम् उच्चारणस्थानं लिखत-

ए ______, न् ______, ऋ ______ व् ______


एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-

च्, ल्, ए, म्, आ, ष्, य, उ


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×