Advertisements
Advertisements
Question
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रतीक्षा –______
Solution
प्रतीक्षा – प् + र् + अ + त् + ई + क् + ष् + आ
APPEARS IN
RELATED QUESTIONS
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
अ + न् + उ + द् + आ + त् + त् + अः –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् –______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
म् + अ + ञ् + ज् + ऊ + ष् + आ – ______
एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
ज् + ञ् + आ + न् + ए + च + छ् + उः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
विद्यालयः – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत
पुत्रप्रीत्या – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
आज्ञापयति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
प्रभृति – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
अश्रद्धेयम् – ______
एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
सुरक्षितम् –______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
थ् ______ ज् ______ ग् ______ उ ______
एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
ए ______, न् ______, ऋ ______ व् ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
ओष्ठ्यः – _____ दन्तयः – ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
तालव्यः - ______कण्ड्यः - ______
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-
कण्ठोष्ठ्यः–______ नासिक्यः –______