English

गङ्गायाः पवित्रेण जलेन कृषीवलानां महोपकारः भवति। ते स्वक्षेत्रेपु पर्याप्तं धान्यं लभन्ते। इत्थं तत्र समृद्धिः जायते। अस्याः तटे बहूनि समृद्धानि नगराणि सन्ति। तेषां नगराणां समृद्धैः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गङ्गायाः पवित्रेण जलेन कृषीवलानां महोपकारः भवति। ते स्वक्षेत्रेपु पर्याप्तं धान्यं लभन्ते। इत्थं तत्र समृद्धिः जायते। अस्याः तटे बहूनि समृद्धानि नगराणि सन्ति। तेषां नगराणां समृद्धैः कारणं एषा जाह्वी एव। परन्तु मानवाः तां मलिनीकुर्वन्ति। अस्याः निर्मलता पवित्रता च अस्माभिः रक्षणीया। यतः नद्यः अस्माकं मातरः इव।

अ) एकवाक्येन उत्तरत।

१) जलेन केषां महोपकारः भवति?

२) नगराणि कीदृशानि?

आ)

विशेषण विशेष्यम्‌
१) धान्यं नगराणि
२) समृद्धानि पर्याप्तम्‌
३) निर्मलता जलम्‌
४) पवित्रम्‌ रक्षणीया
Match the Columns
One Line Answer

Solution

अ)

१) जलेन कृषीवलानां महोपकारः भवति।

२) नगराणि बहूनि समृद्धानि।

आ)

विशेषण विशेष्यम्‌
१) धान्यं पर्याप्तम्‌ 
२) समृद्धानि नगराणि
३) निर्मलता रक्षणीया
४) पवित्रम्‌ जलम्‌ 
shaalaa.com
अपठित-गद्यम्।
  Is there an error in this question or solution?
Chapter 5.5: अपठित-गद्यम्। - परिशिष्टम्‌ - ३ [Page 103]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 5.5 अपठित-गद्यम्।
परिशिष्टम्‌ - ३ | Q (२) | Page 103

RELATED QUESTIONS

तरुषु निवसन्ति विहगाः। प्रभाते ते आकाशे उत्पतन्ति। दिशायां दिशायां परिभ्रमन्ति दिनावसाने च स्वनीडं प्रत्यागच्छन्ति। विहगाः धान्यकणान्‌ आनयन्ति प्रयच्छन्ति च स्वशावकेभ्यः। वनमधितिष्ठन्ति कुरङ्गा। ते वने विचरन्ति कोमलानि तृणानि खादन्ति च। ततश्च यत्र कुत्रापि समुपविशन्ति रोमन्थं च कुर्वन्ति। दीर्घाणि शृङ्गाणि मस्तकेषु उद्हन्ति केचित्‌ मृगाः।

अ) समानार्थकशब्दं लिखत।

१) विहगः - ______

२) वनम्‌ - ______

आ) एकवाक्येन उत्तरत।

१) विहगाः कुत्र निवसन्ति?

२) मृगाः मस्तकेषु कानि उद्वहन्ति?

इ) सन्धिविग्रहं कुरुत।

१) ततश्च = ______ + ______।


'स्वराज्यं मम जन्मसिद्धोऽधिकारः' इति साभिमानं घोषणां कुर्वन्तं महापुरुषं को नाभिजानाति? तं महापुरुषं वयं कदापि विस्मरतु न शक्नुमः। 'बाल-गङ्गाधर-तिलकः' इति तस्य नाम। कोङ्कणप्रान्ते 'चिखली' इति नामि ग्रामे तस्य जन्म अभवत्‌। यथा पङ्कजस्य सुगन्धः सर्वत्र प्रसरति तथा लोकमान्यस्य कीर्तिरपि सर्वत्र प्रासरत्‌।

अ) एकवाक्येन उत्तरत।

१) तिलकमहोदयस्य जन्म कुत्र अभवत्‌?

२) तिलकमहोदयस्य घोषणा का?

आ) समानार्थकशब्दं चिनुत लिखत च।

१) कमलम्‌ - ______ 

२) अभिधानम्‌ - ______


रघुकुलोत्पन्नः रामचन्द्रः सत्यप्रियः प्रजाहितदक्षः च राजा इति प्रसिद्धः। भारतीयास्तम्‌ आदर्शवत्‌ मन्यन्ते। पितुः आज्ञापालनार्थं चतुर्दश वर्षाणि सः वने न्यवसत्‌। तस्य पत्नी सीता, भ्राता लक्ष्मणः च तेन सह सानन्दं वने अवसताम्‌। तत्र महापराक्रमी रामः क्षात्रधर्मस्य पालनं कृत्वा बहून्‌ राक्षसान्‌ हतवान्‌।

अ) सत्यम्‌ असत्यं वा इति लिखत।

१) रामचन्द्रः प्रजाहितदक्षः राजा।

२) रामः द्वादश वर्षाणि वने न्यवसत्‌।

आ) जालरेखाचितरं पूरयत।

                        रामचन्द्रस्य विशेषणानि

इ) सन्धिविग्रहं कुरुत।

१) भारतीयास्तम्‌ - ______ + ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×