English
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 5 - अपठित-गद्यम्। [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

    *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

    *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

▶ 5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 5 - अपठित-गद्यम्। - Shaalaa.com
Advertisements

Solutions for Chapter 5: अपठित-गद्यम्।

Below listed, you can find solutions for Chapter 5 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


परिशिष्टम्‌ - ३
परिशिष्टम्‌ - ३ [Page 103]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 5 अपठित-गद्यम्। परिशिष्टम्‌ - ३ [Page 103]

परिशिष्टम्‌ - ३ | Q (१) | Page 103
तरुषु निवसन्ति विहगाः। प्रभाते ते आकाशे उत्पतन्ति। दिशायां दिशायां परिभ्रमन्ति दिनावसाने च स्वनीडं प्रत्यागच्छन्ति। विहगाः धान्यकणान्‌ आनयन्ति प्रयच्छन्ति च स्वशावकेभ्यः। वनमधितिष्ठन्ति कुरङ्गा। ते वने विचरन्ति कोमलानि तृणानि खादन्ति च। ततश्च यत्र कुत्रापि समुपविशन्ति रोमन्थं च कुर्वन्ति। दीर्घाणि शृङ्गाणि मस्तकेषु उद्हन्ति केचित्‌ मृगाः।

अ) समानार्थकशब्दं लिखत।

१) विहगः - ______

२) वनम्‌ - ______

आ) एकवाक्येन उत्तरत।

१) विहगाः कुत्र निवसन्ति?

२) मृगाः मस्तकेषु कानि उद्वहन्ति?

इ) सन्धिविग्रहं कुरुत।

१) ततश्च = ______ + ______।

परिशिष्टम्‌ - ३ | Q (२) | Page 103
गङ्गायाः पवित्रेण जलेन कृषीवलानां महोपकारः भवति। ते स्वक्षेत्रेपु पर्याप्तं धान्यं लभन्ते। इत्थं तत्र समृद्धिः जायते। अस्याः तटे बहूनि समृद्धानि नगराणि सन्ति। तेषां नगराणां समृद्धैः कारणं एषा जाह्वी एव। परन्तु मानवाः तां मलिनीकुर्वन्ति। अस्याः निर्मलता पवित्रता च अस्माभिः रक्षणीया। यतः नद्यः अस्माकं मातरः इव।

अ) एकवाक्येन उत्तरत।

१) जलेन केषां महोपकारः भवति?

२) नगराणि कीदृशानि?

आ)

विशेषण विशेष्यम्‌
१) धान्यं नगराणि
२) समृद्धानि पर्याप्तम्‌
३) निर्मलता जलम्‌
४) पवित्रम्‌ रक्षणीया
परिशिष्टम्‌ - ३ | Q (३) | Page 103
'स्वराज्यं मम जन्मसिद्धोऽधिकारः' इति साभिमानं घोषणां कुर्वन्तं महापुरुषं को नाभिजानाति? तं महापुरुषं वयं कदापि विस्मरतु न शक्नुमः। 'बाल-गङ्गाधर-तिलकः' इति तस्य नाम। कोङ्कणप्रान्ते 'चिखली' इति नामि ग्रामे तस्य जन्म अभवत्‌। यथा पङ्कजस्य सुगन्धः सर्वत्र प्रसरति तथा लोकमान्यस्य कीर्तिरपि सर्वत्र प्रासरत्‌।

अ) एकवाक्येन उत्तरत।

१) तिलकमहोदयस्य जन्म कुत्र अभवत्‌?

२) तिलकमहोदयस्य घोषणा का?

आ) समानार्थकशब्दं चिनुत लिखत च।

१) कमलम्‌ - ______ 

२) अभिधानम्‌ - ______

परिशिष्टम्‌ - ३ | Q (४) | Page 103
रघुकुलोत्पन्नः रामचन्द्रः सत्यप्रियः प्रजाहितदक्षः च राजा इति प्रसिद्धः। भारतीयास्तम्‌ आदर्शवत्‌ मन्यन्ते। पितुः आज्ञापालनार्थं चतुर्दश वर्षाणि सः वने न्यवसत्‌। तस्य पत्नी सीता, भ्राता लक्ष्मणः च तेन सह सानन्दं वने अवसताम्‌। तत्र महापराक्रमी रामः क्षात्रधर्मस्य पालनं कृत्वा बहून्‌ राक्षसान्‌ हतवान्‌।

अ) सत्यम्‌ असत्यं वा इति लिखत।

१) रामचन्द्रः प्रजाहितदक्षः राजा।

२) रामः द्वादश वर्षाणि वने न्यवसत्‌।

आ) जालरेखाचितरं पूरयत।

                        रामचन्द्रस्य विशेषणानि

इ) सन्धिविग्रहं कुरुत।

१) भारतीयास्तम्‌ - ______ + ______।

Solutions for 5: अपठित-गद्यम्।

परिशिष्टम्‌ - ३
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 5 - अपठित-गद्यम्। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 5 - अपठित-गद्यम्।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 5 (अपठित-गद्यम्।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 5 अपठित-गद्यम्। are अपठित-गद्यम्।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions अपठित-गद्यम्। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 5, अपठित-गद्यम्। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×