English

घटनाक्रमानुसारं वाक्यानि लिखत- (क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।(घ) केचित् धीवराः सरस्तीरे - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

घटनाक्रमानुसारं वाक्यानि लिखत-

(क) कूर्मः हंसयोः सहायता आकाशमार्गेण अगच्छत्।
(ख) पौरा: अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा पौरा: अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरै: मारितश्च।
(ज) 'वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः' इति धीवराः अकथयन्।
Answer in Brief

Solution

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।

(ज) ’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(ख) पौराः अकथयन् – वयं पतितं कूर्मं खादिष्यामः।

(छ). कूर्मः आकाशात् पतितः पोरैः मारितश्च।
shaalaa.com
दुर्बुद्धि: विनश्यति
  Is there an error in this question or solution?
Chapter 2: दुर्बुद्धि: विनश्यति - अभ्यासः [Page 10]

APPEARS IN

NCERT Sanskrit - Ruchira Class 7
Chapter 2 दुर्बुद्धि: विनश्यति
अभ्यासः | Q 6. | Page 10

RELATED QUESTIONS

उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः आवाभ्याम् भक्षयिष्यामि
उक्तवान् ह्रदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

एकपदेन उत्तरत-

सरस्तीरे के आगच्छन्?


एकपदेन उत्तरत-

कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?


अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अत्र क: उपाय:? ______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
अहम्‌ उत्तरं न दास्यामि।
______ ______

अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कथयति कं प्रति कथयति
यूयं भस्म खादत। ______ ______

मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

हंसाभ्यां सह कूर्मोऽपि ______ ।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

यः हितकामानां सुहृदां वाक्यं न ______।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

एकः कूर्मः अपि तत्रैव ______ स्म।


मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

वयं गृहं नीत्वा कूर्मं ______।


कच्छपः कुत्र गन्तुम् इच्छति?


कच्छपः कम् उपायं वदति?


कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जलाशयम्  अचिन्तयत्  वृद्धः  दुःखिताः कोटरे  वृक्षस्य  सर्प   आदाय   समीपे

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काकाः______ आसन्। तेषु एकः ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ______एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।


सर्वदा कुत्र सुखम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×