English

हे कुरङ्ग, तद्‌ ______ ब्रूहि। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

हे कुरङ्ग, तद्‌ ______ ब्रूहि।

Fill in the Blanks

Solution

हे कुरङ्ग, तद्‌ मे ब्रूहि।

shaalaa.com
काव्यशास्त्रविनोद:।
  Is there an error in this question or solution?
Chapter 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [Page 83]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q १. क्र) | Page 83

RELATED QUESTIONS

एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे न दृश्यते?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः भवेयुः?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः न भवेयुः?


एकवाक्येन उत्तरत।

वृक्षाग्रवासी कः? 


एकवाक्येन उत्तरत।

कः पक्षिराजः?


एकवाक्येन उत्तरत।

कः त्रिनेत्रधारी? 


एकवाक्येन उत्तरत।

कः जलं बिभर्ति?


एकवाक्येन उत्तरत।

कः त्वग्वस्त्रं धारयति?


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यः वृक्षस्य अग्रभागे निवसति - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

पक्षिणां राजा - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यस्य त्रीणि नेत्राणि - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

शूलं पाणौ यस्य सः - ______


योग्यं पर्यायं चिनुत।

पक्षिराजः वृक्षाग्रे ______।


योग्यं पर्यायं चिनुत।

घटः त्रीणि नेत्राणि ______।


योग्यं पर्यायं चिनुत।

शूलपाणिः जलं ______।


योग्यं पर्यायं चिनुत।

नारिकेलं त्वग्वस्त्रं ______।


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यः त्वग्वस्तरं धारयति - ______


कः कं वदति?

'पत्रं लिख।'


एकवाक्येन उत्तरत।

केन आज्ञा दत्ता?


तालिकापूर्तिं कुरुत।

______ तृणवृत्तेः ______ वैरी भवति
______ जलवृत्तेः ______ वैरी भवति
______ सन्तोषवृत्तेः ______ वैरी भवति

मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)


एकवाक्येन उत्तरत।

कस्याः नद्याः वर्णनं सुभाषिते वर्तते?


एकवाक्येन उत्तरत।

शतचन्द्रं नभस्तलं कुत्र शोभते?


गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।


त्वं एषां ______ न शृणोषि।


त्वं काले बालतृणानि ______।


भवता किं नाम तपः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×