English

त्वं एषां ______ न शृणोषि। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

त्वं एषां ______ न शृणोषि।

Fill in the Blanks

Solution

त्वं एषां गर्ववचः न शृणोषि।

shaalaa.com
काव्यशास्त्रविनोद:।
  Is there an error in this question or solution?
Chapter 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [Page 83]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q १. इ) | Page 83

RELATED QUESTIONS

एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे दृश्यते?


एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे न दृश्यते?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः भवेयुः?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः न भवेयुः?


कोष्टकं पूरयत।

साक्षरः मनुजः सरसः मनुजः
______ ______

(सरसत्वम्‌, राक्षसत्वम्, विपरीतत्वम्‌)


एकवाक्येन उत्तरत।

कः शूलपाणिः?


एकवाक्येन उत्तरत।

कः जलं बिभर्ति?


एकवाक्येन उत्तरत।

कः त्वग्वस्त्रं धारयति?


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

पक्षिणां राजा - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यस्य त्रीणि नेत्राणि - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

शूलं पाणौ यस्य सः - ______


योग्यं पर्यायं चिनुत।

घटः त्रीणि नेत्राणि ______।


योग्यं पर्यायं चिनुत।

शूलपाणिः जलं ______।


योग्यं पर्यायं चिनुत।

नारिकेलं त्वग्वस्त्रं ______।


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यः त्वग्वस्तरं धारयति - ______


कः कं वदति?

'पत्रं लिख।'


एकवाक्येन उत्तरत।

केन आज्ञा दत्ता?


एकवाक्येन उत्तरत।

केन आज्ञा न लङ्धिता?


एकवाक्येन उत्तरत।

कस्याः नद्याः वर्णनं सुभाषिते वर्तते?


एकवाक्येन उत्तरत।

शतचन्द्रं नभस्तलं कुत्र शोभते?


गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।


त्वं धनिनां ______ मुहुः न ईक्षसे।


त्वं तान्‌ प्रति ______ न धावसि।


त्वं काले बालतृणानि ______।


हे कुरङ्ग, तद्‌ ______ ब्रूहि।


भवता किं नाम तपः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×