English

हिन्वीभाषया आशयं व्याख्यां वा लिखत। सिन्धो ! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया। - Sanskrit (Elective)

Advertisements
Advertisements

Question

हिन्वीभाषया आशयं व्याख्यां वा लिखत।

सिन्धो ! अलं भयेन। सर्वथानाहतोऽसि प्रभुकृपया।

One Line Answer

Solution

सिंधु को चिंतित देख सोमधर ने उससे कहा- सिंधु डरो मत तुम ईश्वर की कृपा से सभी प्रकार से स्वस्थ हो।

shaalaa.com
कन्थामाणिक्यम्
  Is there an error in this question or solution?
Chapter 10: कन्थामाणिक्यम् - अभ्यासः [Page 65]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 10 कन्थामाणिक्यम्
अभ्यासः | Q 2. (घ) | Page 65

RELATED QUESTIONS

 रामदत्तः वचोभिः प्रसादयन्‌ स्वामिनं किं पृच्छति?


भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?


भवानीदत्तस्य पत्न्याः नाम किम्‌ अस्ति?


सोमधरस्य गृहं कीदृशम्‌ आसीत्‌?


कः प्रतिदिनं पदातिः गमनागमनं करोति स्म? 


कः वैद्यं दूरभाषेण आहवयति?


सोमधरः कथं धनहीनोऽपि सम्माननीयः?


कयोः मध्ये प्रगाढा मित्रता आसीत्‌?


हिन्दीभाषया आशयं व्याख्यां वा लिखता

पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि।


हिन्दीभाषया आशयं व्याख्यां वा लिखता

भवान्‌ न जानाति राजपथवृत्तम्‌।


अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात्‌ चित्वा योजयत।

______ मुखाकृतिम्‌। 


अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात्‌ चित्वा योजयत।

______ मित्रता।


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

 मार्जयन्‌ |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

पाश्वे |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

दारकेण |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

प्रक्षालयति |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

सविस्मयम्‌ ।


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

वच्मि |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

स्निह्यति |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

आसन्दी |


अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत

भग्नावशेषः = ______ |


अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।

द्वौ + अपि = ______ | 


अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।

पश्चाच्च = ______ |


अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।

पराजितः + असि = ______ |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

चाप्यलङ्‌कृतम्‌ = ______ |


अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।

 कः + चित्‌ = ______ |


पाठमाश्रित्य रलायाः सोमधरस्य च चारित्रिकवैशिष्ट्यम्‌ सोदाहरणं टिन्दीभाषया लिखत।


कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।

त्वं पक्ववटिकादीनि खादितुम्‌  ______।


कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।

______ न श्रुतम्‌


कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।

हरणरामदत्तो अट्टहासं रोद्ध ______ ।


कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।

नेत्राभ्यां संसार ______। 


कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।

सोमधरः त्वां ______। 


अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता
तत्क्षमन्तामन्नदातारः ______

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता
तात! सोमधरः मयि स्निहयति ______

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता

अये यो गुणवान्‌ स एव सभ्यः स एव धनिकः स एव आदरणीयः

______

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता
त्वं पुनः शिशुरिव धर्यहीना जायसे ______

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता

वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्‌।

______

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम्‌ वक्ता

पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते।

______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×