Advertisements
Advertisements
Question
क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ | ‘ख’ |
कवची | अपतत् |
आशु | पक्षिश्रेष्ठः |
विरथः | पृथिव्याम् |
पपात | कवचधारी |
भुवि | शीघ्रम् |
पतगसत्तमः | रथविहीनः |
Solution
‘क’ | ‘ख’ |
कवची | कवचधारी |
आशु | शीघ्रम् |
विरथः | रथविहीन |
पपात | अपतत् |
भुवि | पृथिव्याम् |
पतगसत्तमः | पक्षिश्रेष्ठः |
APPEARS IN
RELATED QUESTIONS
आयतलोचना का अस्ति?
सा कं ददर्श?
खगोत्तमः कीदृशीं गिरं व्याजहार?
जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
शर + णिनि –______
रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –
रावणः | जटायुः |
युवा | वृद्धः |
______ | ______ |
______ | ______ |
______ | ______ |
______ | ______ |
______ | ______ |
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विलपन्ती - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विगर्हयेत् - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वृद्धः - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वामेन - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
शुभाम् - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
हतसारथिः - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
वामेन - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
कवची - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
सप्तानां पदानां समाहारः - ______