English

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत – बालः ______ अङ्के उपविशति। - Sanskrit

Advertisements
Advertisements

Question

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।

Options

  • पितुः

  • पित्रुः

MCQ
Fill in the Blanks

Solution

बालः पितुः अङ्के उपविशति।

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 6 [Page 78]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 6 | Q 1. i | Page 78

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।


सार्थक पदं लिखत –

कः शि क्ष

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! ______ कुरु।
अमितः किं ______? 
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं ______ कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं ______ च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।

 

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।


उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______  नद्यः प्रभवन्ति। (पर्वत)


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर


अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×