English

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –(पुत्रः आगच्छति।)अमितः मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?अम्बाआम् पुत्र! ______ कुरु। - Sanskrit

Advertisements
Advertisements

Question

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! ______ कुरु।
अमितः किं ______? 
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं ______ कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं ______ च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।

 

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्
Fill in the Blanks

Solution

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! भोजनम् कुरु।
अमितः किं पक्वम्
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने बुभुक्षा समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं रोटिका कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं रोटिकां च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।
shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 2 [Page 63]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 1 | Page 63

RELATED QUESTIONS

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______


उदाहरणानुसारं लिखित – 

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
रमा ______ ______ ______ ______

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

ज्ञानाय दानाय च रक्षणाय।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______  मा प्रमदः। (स्वाध्याय)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्
धैयात् कदाचित् स्थितिम् आप्नुयात् सः।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

आत्मन्

______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×