English

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत – सः जनः______ अन्धः तथापि पराश्रितः न अस्ति। - Sanskrit

Advertisements
Advertisements

Question

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।

Options

  • नेत्रयोः

  • नेत्राभ्याम्

MCQ
Fill in the Blanks

Solution

सः जनः नेत्राभ्याम्  अन्धः तथापि पराश्रितः न अस्ति।

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 3 [Page 68]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 3 | Q 4. ii | Page 68

RELATED QUESTIONS

उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
जन ______ ______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)


अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

जनाः ______ किं किं न कुर्वन्ति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______

अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

खलस्य साधोर्विपरीतमेतत् .


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×