English

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत – ताः पुष्पाणां …………… दृष्ट्वा प्रसीदन्ति (शोभा) - Sanskrit

Advertisements
Advertisements

Question

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)

One Line Answer

Solution

ताः पुष्पाणां शोभा दृष्ट्वा प्रसीदन्ति (शोभा)

shaalaa.com
कारकोपपदविभक्ति:
  Is there an error in this question or solution?
Chapter 6: कारकोपपदविभक्तिः - अभ्यासः 2 [Page 64]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 3. v | Page 64

RELATED QUESTIONS

उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

उदाहरणानुसारं सार्थक पदं लिखत –

शा खा सु

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

विद्यालस्य विद्यालयत्वं ______ भवति।


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्व प्रशंसनीयाः।(सत्कार्य)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्
धैयात् कदाचित् स्थितिम् आप्नुयात् सः।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

वृक्षाः ______ आधारभूताः सन्ति ।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

मानो हि महतां धनम्। 


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

उदाहरणानुसारं लिखत –

नर
नरस्य नर्योः नराणां

 

नदी
______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य बाला: चलभाषस्य ______ रताः भवन्ति। 


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

नदी

______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।

 


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×