मराठी

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत – ताः पुष्पाणां …………… दृष्ट्वा प्रसीदन्ति (शोभा) - Sanskrit

Advertisements
Advertisements

प्रश्न

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)

एका वाक्यात उत्तर

उत्तर

ताः पुष्पाणां शोभा दृष्ट्वा प्रसीदन्ति (शोभा)

shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 2 [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 3. v | पृष्ठ ६४

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______


उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! ______ कुरु।
अमितः किं ______? 
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं ______ कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं ______ च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।

 

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिका

 

कृषकः
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।


कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च

शक्तिः परेषां परिपीडनाय।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ छात्रा: पठन्ति। (शिक्षक)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
रक्षकः ______ ______ ______ ______

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

वृक्षाः ______ आधारभूताः सन्ति ।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।


षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×