मराठी

उदाहरणानुसारं लिखत – शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् यथा- महिला पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः कन्या ______ ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______
रिकाम्या जागा भरा

उत्तर

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
कन्या पञ्चमी कन्यायाः कन्याभ्याम् कन्याभ्यः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 5 [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 5 | Q 3.2 | पृष्ठ ७६

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पाठयति।


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति


उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।


उदाहरणानुसारं सार्थक पदं लिखत –

दा चि

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।


कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्
धैयात् कदाचित् स्थितिम् आप्नुयात् सः।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।


षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।

अभिवादनशीलस्य वृद्धोपसेविनः
तस्य

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।


अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×